________________
श्री महानिशीथ सूत्रम् इचउक्खंधउवासगधम्माणं अपिसुणामच्छरीणं अमायावीणं, किं बहुणा ? गोयमा ! ते उवासगा णं आवसहा गुणरयणाणं, पभवा खंतीए, निवासे सुयणमेत्तीणं, एवं तेसिं बहुवासरवन्नणिज्जगुणरयणाणंपि जाहे असुहकम्मोदएणं ण पहुप्पए संपया ताहे ण पहुप्पंति अट्ठाहियामहिमादओ इट्ठदेवयाणं जहिच्छिए पूयासक्कारे साहम्मियसंमाणो बंधुयणसंववहारे य ।१।
अहऽन्नया अचलंतेसु अतिहिसक्कारेसु, अपूरिज्जमाणेसु पणइयणमणोरहेसुं, विहडतेसु य सुहिसयणमित्तबंधव-कलत्तपुत्तणतुयगणेसु, विसायमुवगएहिं गोयमा ! चिंतियं तेहिं सड्ढगेहि, तंजहा -
‘जा विहवो ता पुरिसस्स होइ आणापडिच्छओ लोओ । गलिउदयं घणं विज्जुलावि दूरं परिच्चयइ ।।१।। एवं च चिंतिऊण परोप्परं भणिउमारद्धे, तत्थ पढमो - पुरिसेण माणधणवज्जिएण परिहीणभागधेजेणं । ते देसा गंतव्वा जत्थ 'सवासा ण दीसंति ।।२।। तहा बीओ - 'जस्स धणं तस्स जणो जस्सऽत्थो तस्स बंधवा बहवे । धणरहिओ उ मणूसो होइ समो दासपेसेहिं ।।३।।
अह एवमपरोप्परं संजोजेइ, संजोजेऊण गोयमा ! कयं देसपरिच्चायनिच्छयं तेहिं ति जहा वच्चामो देसंतरं ति, तत्थ णं कयाई पुजंति चिरचिंतिए मणोरहे, हवइ पव्वजाए सह संजोगो, जइ दिव्यो बहु मन्नेजा, जाव णं उज्झिऊणं तं कमागयं कुसत्थलं पडिपन्नं विदेसगमणं ।२।
१. समानवासा इति ।