________________
१६४
श्री महानिशीथ सूत्रम्-अध्य०६
कालं काउण देविंदमहाघोससमाणिओ। जाओ तं दिव्वं इड्ढि, समणुभोत्तुं तओ चुओ ।।६९।। उववन्नो वेसत्ताए, जा सा नियडी ण पयडिया । तओवि मरिऊणं बहू, अंतपंते कुलेऽडिओ ॥७०॥ कालक्कमेणं महुराए, सिवइंदस्स दियाइणो । सुओ होऊणं पडिबुद्धो, सामन्नं काउं निव्वुडो ।।७१।। एयं तं गोयमा ! सिटुं, नियडीपुंजं तुं आसडं । जे य सव्वन्नुमुहभणिए, वयणे मणसा विडंबिए ॥७२।। कोऊहलेणं विसयाणं, ण उणं विसएहिं पीडिओ । सच्छंदपायच्छित्तेण, भमिओ भवपरंपरं ।।७३।। एयं नाउणमिक्कंपि, सिद्धतिगमालावगं । जाणमाणो हु उम्मग्गं, कुजा जे से वियाणिहि ।।७४।। जो पुण सव्वसुयन्नाणं, अद्धं वा थेवयंपि वा । णच्चा वएज मग्गेणं, तस्स 'अहो ण बज्झई, एयं नाऊण मणसावि, उम्मगं नो पव्वत्तए ॥७५॥ त्ति बेमि, 'भयवं ! अकिच्चं काउणं, पच्छिंत्तं जो करेज्ज वा । तस्स लट्ठयरं पुरओ, जं अकिच्चं न कुव्वई ? ||७६।। ताऽजुत्तं गोयमा ! मिणमो, वयणं मणसावि धारिउं । जहा काउमकत्तव्यं, पच्छित्तेणं तु सुज्झिहं ॥७७।। जो एयं वयणं सोचा, सद्दहे अणुचरेइ वा । भट्ठसीलाणं सव्वेसिं, सत्थवाहो स गोयमा ! ॥७८।।
१. अघः पापं न बध्यत इति ।