________________
श्री महानिशीथ सूत्रम्
एसो काउंपि पच्छित्तं, पाणसंदेह - कारणं । आणा-अवराह-पदीवसिहं, पविसे सलभो जहा ।।७९।। भयवं ! जो बलं विरियं, पुरिसयारपरक्कमं । अणिगूहंतो तवं चरइ, पच्छित्तं तस्स किं भवे ? ||८०|| तस्सेयं होइ पच्छित्तं, असढभावस्स गोयमा ! जो तं थामं वियात्ता. 'वेरी - सेन्नमिवेक्खिया ॥ ८१ ॥
जो बलं वीरियं सत्तं, पुरिसयारं निगूहए । सो सपच्छित्तऽपच्छित्तो, २ सढसीलो नराहमो ॥८२॥ नीयागोत्तं दुहं घोरं निरए सुक्कोसिट्ठिति । वेदेतो तिरिजोणीए, हिंडेजा च गईए सो || ८३ ॥
से भयवं! पावयं कम्मं परं वेइय समुद्धरे ।
1
अणभूण णो मोक्खं, पायच्छित्तेण किं तहिं ? ॥८४॥
गोयमा ! वासकोडीहिं, जं अणेगाहिं संचियं । तं पच्छित्तरवीपुट्ठे, पावं तुहिणं व विलीयइ ॥ ८५ ॥ घणघोरंधयारतमतिमिस्सा, जह सूरस्स गोयमा ! पायच्छित्तरविस्सेवं, पावं कम्मं पणस्सए ||८६ ॥ णवरं जइ तं पच्छित्तं, जह भणिय तह समुच्चरे । असढभावो अणिगूहिय-बलवीरिय-पुरिसयारपरक्कमे ॥८७॥ अन्नं च काउ पच्छित्तं, सव्वथेवं मणुच्चरे ।
जो दरुद्धियसल्लो अप्पेसो दीहं चाउग्गइयं अडे ||८८||
"
१.
यथा शत्रुसैन्यमवलोक्येति । २. प्रायश्चित्ताऽविषय इति । ३. अप्येष इति ।
१६५