SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २४४ श्री महानिशीथ सूत्रम्-अध्य०८ णीसल्लमालोइत्ताणं जहोवइष्टुं पायच्छित्तं कयंत्ति । गोयमा ! जे णं से माहणीजीवे से णं तज्जम्मे. बहुलद्धिसिद्धिजुए महिड्ढीपत्ते सयलगुणाहारभूए उत्तमसीलाहिट्ठियतणू महातवस्सी जुगप्पहाणे समणे अणगारे गच्छाहिवई अहेसि, णो णं समणी । से भयवं ! ता कयरेणं कम्मविवागेणं तेणं गच्छाहिवइणा होऊणं पुणो इत्थित्तं समज्जियन्ति ? गोयमा ! मायापच्चएणं । से भयवं ! कयरे णं से मायापच्चए जेणं पयणूकयसंसारेवि सयलपावाययणा विबुहजणणिदिए सुरहिबहुदव्व-घयखंडचुण्णसुसंकरियसमभाव-पमाणपागनिप्फन्नमोयगमल्लगे इव सव्वस्स भक्खे, सयलदुक्ख-केसाणमालए, सयलसुहसाहणस्स परमपवित्तुत्तमस्स णं अहिंसालक्खणधम्मस्स विग्घे, सग्गग्गला-निरयदारभूये, सयलअयसअकित्ती-कलंककलिकलहवेराइपावनिहाणे, निम्मलकुलस्स णं दुद्धरिसअकजकज्जलकण्हमसीखंपणे तेणं गच्छाहिवइणा इत्थीभावे णिव्वत्तिएत्ति ? गोयमा ! णो तेणं गच्छाहिवइत्ते ठिएणं अणुमवि माया कया । से णं तया पुहइवई चक्कहरे भवित्ताणं परलोगभीरुए णिविन्न-कामभोगे तणमिव परिचेच्चाणं तं तारिसं चोद्दसरयण-नव-नीहीतो चोसट्ठी सहस्से वरजुवईणं, बत्तीसं साहस्सीओ 'अणादिवरनरिंद, छन्नउई गामकोडीओ जाव णं छक्खंड-भरहवासस्स णं देविंदोवमं 'महारायलच्छित्तीयं बहुपुन्नचोइए णीसंगे पव्वइए अ थोवकालेणं सयलगुणोहधारी महातवस्सी सुयहरे जाए, जोग्गे णाऊणं सुगुरुहिं गच्छाहिवई समणुण्णाए । तहिं च गोयमा ! तेणं सुदिट्ठसुग्गइपहेण जहोवइ8 समणधम्मं समणुढेमाणेणं उग्गाभिग्गहविहारत्ताए घोरपरीसहोवसग्गाहियासणेणं रागद्दोसकसायविवजणेणं आगमाणुसारेणं तु विहीए गणपरिवालणेणं आजम्म १. 'अणावइविवर-इत्यादि पाठान्तरमस्ति तथापि पदार्थसांगत्यार्थं 'आणाइत्तवरनरिंद' इति पाठः संभाव्यते तथा चाज्ञाधारिण इति । २. इयं महाराज लक्ष्मीति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy