SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २४५ श्री महानिशीथ सूत्रम् समणीकप्पपरिभोगवज्जणेणं छक्कायसमारंभविवजणेणं . ईसिंपि दिव्वोरालियमेहुणपरिणामविप्पमुक्केणं इहपरलोगासंसाइणियाणमायाइसल्लविप्पमुक्केणं णीसल्लालोयणनिंदणगरहणे णं जहोवइट्ठपायच्छित्तकरणेणं सव्वत्थापडिबद्धत्तेणं सव्वपमाया-लंबणविप्पमुक्केणं य णिदड्ढअवसेसीकए अणेग-भवसंचिए कम्मरासी । अण्णभवे तेणं माया कया तप्पच्चइएणं गोयमा ! एस विवागो । से भयवं ! कयरा उण अन्नभवे तेणं महाणुभागेणं माया कया जीए णं एरिसो दारुणो विवागो ? गोयमा ! तस्स णं महाणुभागस्स गच्छाहिवइणो जीवे अणूणाहिए लक्खइमे भवग्गहणे सामन्ननरिंदस्स णं इत्थीत्ताए धूया अहेसि । अन्नया परिणीयाणंतरं मओ भत्ता, तओ नरवइणा भणिया-जहा भद्दे ! एते तुज्झ पंचसए 'सगामाणं, देसु जहिच्छाए अंधाणं विगलाणं अयंगमाणं अणाहाणं बहुवाहिवेयणापरिगयसरीराणं सव्वलोयपरिभूयाणं दारिद्ददुक्खदोहग्गकलंकियाणं जम्मदारिद्दाणं समणाणं माहणाणं विहलियाणं च संबंधिबंधवाणं जं जस्स इ8 भत्तं वा पाणं वा अच्छायणं वा जाव णं धणधन्नसुवन्नहिरण्णं वा, कुणसु य सयलसोक्खदायगं संपुण्णं जीवदयंति, जेणं भवंतरेसुंपि ण होसि सियलजणसुहप्पियागारिया सव्वपरिभूया गंधमल्लतंबोलसमालहणाइ जहिच्छिय-भोगोवभोगवज्जिया हयासा दुजम्मजाया 'णिदड्ढणामिया रंडा । ताहे गोयमा ! सातहत्ति पडिवजिऊण पगलंतलोयणंसुजलणिद्धोयकवोलदेसा ऊसरसुभसुमण्णु-घग्घरसरा भणिउमाढत्ता-जहा णं ण याणिमोऽहं पभूयमालवित्ताणं णिगच्छावेह लहुं कटे रएह महई चियं णिद्दहेमि अत्ताणगं, ण किंचि मए जीवमाणीए पावाए, माऽहं कहिंचि कम्मपरिणइवसेणं महापावित्थी चवलसहावत्ताए एतस्स तुझं १. सुगामाणं पा० । २. विह्वलितानामिति । ३. सकलजनसुखप्रियाऽकारिकेति । ___४. असुगृहीतनामिकेति । ५. उत्सरदतीवशुभमन्युघर्घरस्वरेति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy