________________
श्री महानिशीथ सूत्रम्
पंचेंदियाणि,
२४३
परिच्चयह णं परिच्चयह णं कोहाइए पावे, वियाणेह णं अमेज्झाइजंबालपंकपडिपुण्णासुतीकलेवरे । पविस्सामो वणंतं ।
इच्चेवं
अणेगेहिं वेरग्गजणणेहिं सुहासिएहिं वागरंतं चोद्दसविज्जाट्ठाणपारगट भो गोयमा ! गोविंदुमाहणं सोऊणं अच्चंतं जम्मजरारणभीरुणो बहवे सप्पुरिसे सव्युत्तमं धम्मं विमरिसिउं समारद्धे । तत्थ केइ वयन्ति जहा एस धम्मो पवरो, अन्ने भांति जहा एस धम्मो पवरो, जाव णं सव्वेहिं पमाणीकया गोयमा ! सा जातीसरा माहिणित्ति 1 ताहे तीए संपवक्खायमहिंसोवलक्खियमसंदिद्धं खंताइदसविहं समणधम्मं दिट्टंत ऊहिं च परमपच्चयं वि णीयं तेसिं तु । तओ य ते तं माहणि सव्वन्नूमिति काऊणं सुरइयकरकमलंजलिणो सम्मं पणमिऊणं गोयमा ! तीए माहणीए सद्धिं अदीणमणसे बहवे नरनारीगणे चेच्चाणं सुहियजणमित्तबंधु - परिवग्ग-गिह-विहवसोक्खमप्पकालियं निक्खंते सासय-सोक्खसुहाहिलासिणो सुनिच्छियमाणसे समणत्तेण सयल- गुणोहधारिणो चोद्दसपुव्वधरस्स चरिमसरीरस्स णं गुणधरथविरस्स णं सयासेत्ति । एवं च ते गोयमा ! अच्चंतघोरवीरतवसंजमाणुट्ठाण - सज्झायझाणाईसु णं असेसकम्मक्खयं काऊणं तीए माहणीए समं विहुयरयमले सिद्धे गोविंदमाहणादओ रणारिगणे सव्वेऽवी महायसेत्तिबेमि |१|
से भयवं ! किं पुण काऊणं एरिसा सुलहबोही जाया सा सुगहिय-नामधिज्जा माहणी जीए जीए एयावइयाणं भव्वसत्ताणं अणंतसंसारघोरदुक्खसंतत्ताणं सद्धम्मदेसणाइएहिं तु सासयसुहपयाणपुव्वगमब्भुद्धरणं कयंति ? गोयमा ! जं पुव्वं सव्वभावभावंतरंतरेहिं णं णीसल्ले आजम्मालोयणं दाऊणं सुद्धभावाए जहोवइट्ठ पायच्छित्तं कयं पायच्छित्तसमत्तीए य समाहिए य कालं काऊणं सोहम्मे कप्पे सुरिंदग्गमहिसी जाया तमणुभावेणं । से भयवं ! कि से णं माहणीजीवे तब्भवंतरंमि समणी निग्गंथी अहेसि ? जे णं