________________
२४२
गोयमा ! पाय सुविदिक कालं, जता
श्री महानिशीथ सूत्रम्-अध्य०८ ता एत्थ जन्न पत्तं तदत्थं भो उज्जमं कुणह तुरियं । विबुहजणणिंदियमिणं उज्झह संसार-अणुबंधं ।।१०।। लहिउं भो धम्मसुइं अणेगभवकोडिलक्खेसुदि दुलहं । जइ णाणुट्टह सम्मं ता पुणरवि दुल्लहं होही ।।११।। लद्धेल्लियं च बोहिं णाणुढे अणागयं पत्थे । सो भो अन्नं बोहिं लहिही कयरेण मोल्लेणं ? ।।१२।।
जाव णं पुव्वजाईसरणपच्चएणं सा माहणी एत्तियं वागरेइ ताव णं गोयमा ! पडिवुद्धमसेसंपि बंधुजणे बहुणागरजणो य । एयावसरंमिउ गोयमा ! भणियं सुविदियसोग्गइपहेणं तेणं गोविंद-माहणेणं जहा णं धिद्धिद्धि वंचिया एयावन्तं कालं, जतो वयं मूढे अहो णु कट्ठमन्नाणं दुविन्नेयमभागधिजेहिं खुद्दसत्तेहिं अदिट्टघोरुग्गपरलोगपच्चवाएहिं अतत्ताभिणिविदिट्ठीहिं पक्खवायमोहसंधुक्कियमाणसेहिं रागदोसोवहयबुद्धीहिं परं तत्तधम्मं । अहो सजीवेणेव परिमुसिए एवइयं कालसमयं । अहो किमेस णं परमप्पा भारियाछलेणासि उ मज्झ गेहे, उदाहु णं जो
सो णिच्छिओ मीमंसएहिं सव्वन्नू सोच्चि एस सूरिए इव संसयतिमिरावहारित्तेणं लोगावभासे मोक्खमग्गसंदरिसणत्थं सयमेव पायडीहूए । अहो महाइसयत्थपसाहगाओ मज्झं दइयाए वायाओ ! भो भो जण्णयत्तविण्हुयत्तजण्णदेवविस्सामित्तसुमिच्चादओ मज्झं अंगया ! अब्भुट्ठाणारिहा ससुरासुरस्सावि णं जगस्स एसा तुम्ह जणणित्ति । भो भो पुरंदरपभितीओ खंडियाओ ! वियारह णं 'सोवज्झायभारियाओ जगत्तयाणंदाओ कसिण-किब्विस-णिद्दहण-सीलाओ वायाओ । पसन्नोऽज्ज तुम्ह गुरु आराहणेक्कसीलाणं परमप्पबलं जजण-जायणज्झयणाइणा छक्कम्माभिसंगेणं । तुरियं विणिज्जिणेह १. यो नेच्छितो मीमांसकैः सर्वज्ञः स एव एष इति । २. वाच इति । ३. छात्रा इति ।
४. स्वोपाध्यायभाया इति ।