________________
श्री महानिशीथ सूत्रम्
अंतेउरवासिणी चेव, 'सपरपासंडसंसियं । दिक्खियं साहुणी वावी, वेस तहय नपुंसगं ।।१५१।। कण्हि गोणिं खरिं चेव, वडवं अविलं अवि तहा । सिप्पित्थिं पंसुलिं वावि, जंमरोगमहिलं तहा ।।१५२।। २चिरेसंसट्ठमचेलिक्कं, एमादी पावित्थिओ । पगमंती जत्थ रयणीए, अह पइरिक्के दिणस्स वा ।।१५३।। तं वसहियं संनिवेसं वा, सव्वोवाएहिं सव्वहा । दुरयरं सुदूरदूरेणं, बंभयारी विवज्जए ।।१५४।। एएसि सद्धिं संलावं, अद्धाणं वावि गोयमा ! अन्नासु वावि इत्थीसु, खणद्धपि विवजए ।।१५५।।
से भयवं ! किमित्थीयं, णो णं णिज्झाएज्जा ? गोयमा ! णो णं णिज्झाएज्जा, से भयवं ! किं सुणियत्थवत्थालंकरियविहूसियं इत्थीयं नो णं निज्झाएजा उयाहुणं "विणियंसणिं ?, गोयमा ! • उभयहावि णं णो णं णिज्झाएजा, से भयवं ! किमित्थीयं नो
आलवेज्जा ?, गोयमा ! नो णं आलवेजा, से भयवं ! किमित्थीसु सद्धिं खणद्धमवि णो संवसेज्जा ? गोयमा ! नो णं संवसिज्जा, से भयवं ! किमित्थीसु सद्धिं नो अद्धाणं पडिवज्जेज्जा ? गोयमा ! एगे बंभयारी एगित्थीए सद्धिं नो पडिवज्जेज्जा ।६।
से भयवं ! केणं अटेणं एवं वुच्चइ - जहा णं नो इत्थीणं निज्झाएजा नो णमालवेजा नो णं तीए सद्धिं परिवसेजा नो णं अद्धाणं पडिवजेज्जा ?, गोयमा ! सव्वप्पयारेहिं णं सव्वित्थीयं अच्चत्थं "मउक्कडत्ताए रागेणं संधुक्विजमाणी कामग्गीए संपलित्ता सहावओ चेव १. 'सपरपासंडमंमियं' पाठान्तरमाश्रित्य स्वपरपाषण्डमर्मिकां मर्मज्ञामिति । २. सवसनां निर्वसनां वेति । ३. विलोकयेदिति ४. निर्वसनामिति । ५. मदोत्कटतयेति ।