________________
३८
श्री महानिशीथ सूत्रम् - अध्य० २
खरखुरचमढणसत्थग्गी 'खोभणभंजणमाइए । परयत्ताऽवसणित्तिंसे, दुक्खे तेरिच्छे तहा || १४०||
कुंथूपयफरिसजणियंपि, दुक्खं नऽहियासिउं तरे । ता तं महदुक्खसंघट्टं, कह नित्थिरिहि सुदारुणं ? ।। १४१ ।।
नारयतेरिच्छदुक्खाउ, कुंथूजणियाउ अंतरं । मंदरगिरि अणंत गुणियस्स, परमाणुस्सावि नो घडे ।।१४२ ।। चिरयाले समुह पाणी, कंखंतो आसाए निव्वुओ । भवे दुक्खमईयपि, सरतोऽचंतदुखिओ || १४३ || बहु-दुक्ख-संकट्ठेत्थं आवया - लक्खपरिगए । संसारे परिवसे पाणी, अयडे महुबिंदु जहा || १४४।। पत्थापत्थं अयाणंते, कज्जाकज्जुं हियाऽहियं । सव्वो सिव्व-मसेव्वं च चरणिज्जाचरणिज्जं तहा || १४५ ॥
एवइयं वइयरं सोच्चा, दुक्खस्संतगवेसिणो । इत्थीपरिग्गहारंभे, चेच्चा घोरं तवं चरे || १४६ ॥
ठियाssसणत्था सयिया परंमुही, सुयलंकरिया वा । अनलंकिया वा । निरिक्खमाणा पमया हि दुब्बलं, मणुस्समालेहगयावि करिसई ।। १४७ ।। चित्तभित्तिं न निज्झाए, नारिं वा सुअलंकियं ।
भक्खरं पिव दवणं, दिट्ठि पडिसमाहरे || १४८|| हत्थपायपडिच्छिन्नं, कन्ननासोट्ठवियप्पियं ।
सडमाणी कुट्ठवाहीए, तमवित्थीयं दुरयरेणं बंभयारी विवज्जए । १४९।। थेरभज्जा य जा इत्थी, पच्चंगुब्भडजोव्वणा । जुन्नकुमारिं पउत्थवइयं, बालविहवं तहेव य ॥१५० ।।
१. 'खोभणंजणमाइए' पाठान्तरमिति । २. 'नित्थरिह' पाठान्तरमिति । ३. 'संसुहं' पाठान्तरमिति यदिवा ' से सुहं' इति सभाव्यते पाठः । ४ संकटेऽत्रेत्थमिति ।