________________
१९६
श्री महानिशीथ सूत्रम्-अध्य०६ पायालं अवि उड्ढमुहं, सग्गं एजा अहोमुहं णूणं तित्थयरमुहभणियं, वयणं होज्ज न अन्नहा ॥३६१।। नाणं दसणचारित्तं, तवं घोरं सुदुक्करं सोग्गइमग्गो फुडो एस, परूवंती जहट्ठिओ ॥३६२।। अन्नहा न तित्थयरा वाया मणसी व कम्मुणा भाणंति जइ वि भुवणस्स, पलयं हवइ तक्खणे ॥३६३।। जं हियं सव्वजगजीवपाणभूयाण केवलं । तं अणुकंपाए तित्थयरा, धम्मं भासंति अवितहं ॥३६४।। जेणं तु समणुचिन्नेणं दोहग्गदुक्खदारिद्दरोग-सोगकुगइभयं । ण भविजा उ बिइएणं , संतावुव्वेगं तहा ॥३६५।। भयवं ! णो एरिसं भणिमो, जह छंद अणुवत्तय । णवरमेयं तु पुच्छामो, जो जं सक्के स तं करे ? ॥३६६।। गोयमा ! णेरिसं जुत्तं, खणं मणसा वि चिंतिउं । अह जइ एवं भवे णायं, 'तावंधारे हअं बलं ॥३६७।। घयऊरे खंडरब्बाए, एक्को सक्केइ खाइउं । अन्नो महुमंसमजाई अन्नो रमिऊण एस्थियं ॥३६८।। अन्नो एयंपि नो सक्के, अन्नो जोएई परकयं । अन्नो 'चडवडमुहे एसु, अन्नो एयंपि भाणिऊण ण सक्कुणोई ।।३६९।। चोरियं जारियं अन्नो, अन्नो किंचि ण सक्कुणोई । भोत्तुं भोत्तुं "सुपत्थरिए, सक्के चिढेत्तु मंचगे ।।३७०।।
१. तावदन्धकारे हतं बलमिति । २. स्त्रियमिति । ३. पश्यति परकृतमिति ।
४. चटपटमुखः लिप्सुरिति । ५. सुप्रस्तृते मञ्चक इति । * द्वितीयवारमित्यर्थः।