________________
१९७
श्री महानिशीथ सूत्रम्
मिच्छामि दुक्कडमियं हंत, एरिसं नो भणामिऽहं । . गोयमा ! अन्नपि जं भणसि, तंपि तुज्झ कहेमऽहं ।।३७१।। एत्थ जम्मे नरो कोई, कसिणुग्गं संजमं तवं । जइ णो सक्कइ काउं जे तह वि सोगइपिवासिओ ॥३७२।। नियमं पक्खिखीरस्स, एगं वालउप्पाडणं । रयहरणस्सेगियं दसियं, एत्तियं तु 'परिधारियं ॥३७३।। सक्कुणोइ एयंपि न जावजीवं, पालेउं ता इमस्स वी । गोयमा ! तुज्झ बुद्धीए, सिद्धिखेत्तस्स उप्परं ।।३७४।। मंडवियाए भवेयव्वं, दुक्करकारि भणित्तुणं ।। णवरं एयारिसं भवियं, किमटुंगोयमा! एयं पुणोतं पपुच्छसि ।३७५। तित्थंकरे चउन्नाणी, ससुरासुरजगपूइए । निच्छियं सिज्झियब्वेऽवि, तंमि जम्मे न अन्नजम्मे ।।३७६।। तहा वि अणिगृहित्ता बलं विरियं, पुरिसयारपरक्कमं । उग्गं कहें तवं घोरं, दुक्करं अणुचरंति ते ।।३७७।। ता अन्नेसु वि सत्तेसुं, चउगइसंसारघोरदुक्खभीएसु । जं जहेव तित्थयरा भणंति तं, तहेव समणुढेयव्वं, गोयम ! सव्वं जहट्ठियं ॥३७८।। जं पुण गोयम ! ते भणियं, परिवाडीए कीरइ । अथक्के हुंडिदुद्धेण, कज्जं तं कत्थ लब्भए ? ।।३७९।। तत्थवि गोयम ! दिटुंतं, महासमुइंमि कच्छभो ।
अन्नेसि मगरमादीणं, “संघट्टाभीउद्दुओ ।।३८०।। परिधारिउं पाठान्तरमिति । २. ओप्परं पाठान्तरमिति ३. भणयितृणामिति । ४. भव्यमिति । ५.संघट्टनभीतः पलायित इति ।