SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १९८ श्री महानिशीथ सूत्रम्-अध्य०६ बुडनिब्बुड करेमाणो स बली 'सल्लोब्भली पेल्लापेल्लीए कत्थई । उल्लीरिजंतो तट्ठो णासंतो धावतो, पलायंतो दिसोदिसं ।३८१। ४उच्छल्लं "पच्छलं, हीलणं बहुविहं तहिं । असहंतो थाममलहंतो, खणनिमिसंपि कत्थई ॥३८२।। कहकहवि दुक्खसंतत्तो, सुबहुकालेहिं तं जलं । अवगाहिंतो गओ उवरिं, पउमिणीसंडं स घणं ॥३८३।। छिड्डं महया किलेसेणं, लद्धं ता जत्थ पेच्छई । गहनक्खत्त-परियरियं, कोमुइचंदं खहेऽमले ॥३८४।। दिप्पंत-कुवलय- कल्हारं, कुमुयसयवत्तवणप्फइ । "कुरुलियंते हंसकारंडे, चक्कवाए सुणेइ य ॥३८५।। जमदिटुं सत्तसुवि साहासु अब्भुअं चंदमंडलं । तं दटुं विम्हिओ खणं, चिंतइ एयं जहा होही ।।३८६।। एयं तं सग्गं ताऽहं, बंधवाणं पयंसिमो । बहुकालेणं गवेसेउं, ते घेत्तूण समागओ ।।३८७।। घणघोरंधयाररयणीए, भद्दवकिण्हचउद्दसीहिं तु । ण पेच्छे जाव तं रिद्धिं, बहुकालं निहालिउं । पुण कच्छभो जाओ, तहावि तं रिद्धिं न पेच्छइ ॥३८८।। शल्यैर्भल्लैश्च प्रेरितः सन् पीड्यमानः कचिच यदिवा 'जालोजली' पाठान्तरमाश्रित्य जालेभ्यश्चाऽऽत्मानं रक्षयन् प्रस्वेदीभूत इवेति किं च 'झालोज्झली' इत्यपि पाठस्तु चिन्त्य इति । २. ईषद् विदीर्यमाण इति ३. त्रस्त इति । ४. ऊर्ध्वगमनमिति ५. विपरीतगमनमिति । ६. आकाश इति । ७. श्वेतमिति ८. शब्दायमानानिति ९. वंशपरंपराष्विति । १०. यात इति
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy