________________
श्री महानिशीथ सूत्रम्
बहुपहारगलंतरुहिरंगो, गयतुरया' उद्ध- अहो - मुहो । णिवडइ रणभूमीए, गोयमा ! सो जया तया ।। ३५१।। तं तस्स दुल्ललियत्तं, सुकुमालत्तं कहिं वए ?
जे केवलं पि सहत्थेणं अहोभागं च धोविडं || ३५२||
,
निच्छंतो पायं ठविउं, भूमीए न कयाइ वि । एरिसोऽवी सदुल्ललिओ, एयावत्थमवी गओ || ३५३॥ जइ भन्ने धम्मं चिट्ठे ता, पडिभणइ न सक्किमो । तो गोयमा ! अहन्नाणं, पावकम्माण पाणिणं ॥ ३५४।।
धम्मट्ठामि मई, न कयावि भविस्सए । एएस इमो धम्मो, इक्कजंमीण भास || ३५५ |
जहा खंतपियंताणं, सव्वं अम्हाण होहिइ । ता जो जमिच्छेत्तं तस्स, जइ अणुकूलं पवेइए ||३५६||
तो वयनियमविणा वि, मोक्खं इच्छंति पाणिणो ।
एए एतेण रूसंति, एरिसं चिय कयव्वं ॥
णवरं ण मोक्खो एयाणं, 'मुसावायं "व आवई || ३५७ ॥ -
अन्नं च रागं दोसं च मोहं च, भयं छंदाणुवत्तिणं तित्थंकराणं णो भूयं णो भवेज्जा उ गोयमा ! ||३५८||
"
मुसावायं ण भासते, गोयमा ! तित्थंकरे
जेणं तु केवलनाणेणं, तेसिं सव्वं पञ्च्चक्खगं जगं || ३५९ ||
भूयं भव्वं भविस्सं च पुन्नं पावं तहेव य
जं किंचितिसु वि लोसु, तं सव्वं तेसि पायडं | ||३६०||
१९५
१. ऊर्ध्वमुखः अधोमुखो वेति । २. केवलं स्वहस्तेन पायुं प्रक्षाल्येति । ३. खादत्पिबतामिति । ४. अन्यथा मृषावादापत्ति रिति । ५ 'च' पाठान्तरमिति ।