SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् बहुपहारगलंतरुहिरंगो, गयतुरया' उद्ध- अहो - मुहो । णिवडइ रणभूमीए, गोयमा ! सो जया तया ।। ३५१।। तं तस्स दुल्ललियत्तं, सुकुमालत्तं कहिं वए ? जे केवलं पि सहत्थेणं अहोभागं च धोविडं || ३५२|| , निच्छंतो पायं ठविउं, भूमीए न कयाइ वि । एरिसोऽवी सदुल्ललिओ, एयावत्थमवी गओ || ३५३॥ जइ भन्ने धम्मं चिट्ठे ता, पडिभणइ न सक्किमो । तो गोयमा ! अहन्नाणं, पावकम्माण पाणिणं ॥ ३५४।। धम्मट्ठामि मई, न कयावि भविस्सए । एएस इमो धम्मो, इक्कजंमीण भास || ३५५ | जहा खंतपियंताणं, सव्वं अम्हाण होहिइ । ता जो जमिच्छेत्तं तस्स, जइ अणुकूलं पवेइए ||३५६|| तो वयनियमविणा वि, मोक्खं इच्छंति पाणिणो । एए एतेण रूसंति, एरिसं चिय कयव्वं ॥ णवरं ण मोक्खो एयाणं, 'मुसावायं "व आवई || ३५७ ॥ - अन्नं च रागं दोसं च मोहं च, भयं छंदाणुवत्तिणं तित्थंकराणं णो भूयं णो भवेज्जा उ गोयमा ! ||३५८|| " मुसावायं ण भासते, गोयमा ! तित्थंकरे जेणं तु केवलनाणेणं, तेसिं सव्वं पञ्च्चक्खगं जगं || ३५९ || भूयं भव्वं भविस्सं च पुन्नं पावं तहेव य जं किंचितिसु वि लोसु, तं सव्वं तेसि पायडं | ||३६०|| १९५ १. ऊर्ध्वमुखः अधोमुखो वेति । २. केवलं स्वहस्तेन पायुं प्रक्षाल्येति । ३. खादत्पिबतामिति । ४. अन्यथा मृषावादापत्ति रिति । ५ 'च' पाठान्तरमिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy