________________
१९४
श्री महानिशीथ सूत्रम्-अध्य०६ एरिसयं दुल्ललियत्तं,सुकुमालत्तं च गोयमा ! धम्मारंभंमि संपडइ, कम्मारंभे न संपडे ।।३४२।। जेणं जस्स मुहे कवलं, 'गंडी अन्नेहिं धिज्जए । भूमीए न ठवए पायं, इत्थीलक्खेसु कीडए ।।३४३।। तस्सावि णं भवे इच्छा, अन्नं सोऊणं सारियं ।
समुट्टहामि तं देसं, अह सो आणं पडिच्छउ ।।३४४।। सामभेओवपयाणाई, अह सो सहसा पउंजिउं । तस्स साहसतुलणट्ठा, गूढचरिएण वच्चइ ।।३४५।। एगागी कप्पडाबीओ, दुग्गारन्नं गिरी सरी । लंघित्ता बहुकालेणं, दुक्ख दुक्खं पत्तो तहिं ।।३४६।। दुक्खं "खुक्खामकंठो सो, जा भमडे घराघरि । 'जायंतो च्छिद्दमम्माई तत्थ जइ कहवि ण णज्जए ॥३४७।। ता जीवंतो ण चुक्केजा, अह पुन्नेहिं 'समुच्चरे । तओ णं परिवत्तियं देहं, तारिसो सगिहे विसे ।।३४८।। १°को तंमि परियणो मन्ने, ताहे सो असिणाणाइसु । नियचरियं पायडेउणं, जुज्झसजो भवेउणं ॥३४९।। सव्ववला थोभेणं, खंडं खंडेण जुज्झिउं । अह तं नरिंदं निजिणइ, अहवा तेण पराजियए ॥३५०।।
इक्षुशकलमिति । २. सारिकास्थानीयां स्त्रियमिति । ३. सम्यगुन्नतं करिष्यामीति । ४. स्वीकुर्यादिति । ५. गूढवेषेणेति ६. वस्त्रद्धितीय इति । ७. क्षुधा क्षामकण्ठ इति । ८. याचमान इति । ९. समुद्धरे पाठान्तरमिति । १०. तस्मिन् परिवर्तितदेहे प्रविष्टे सति कः परिजनो मन्येतेति ११. रोधेन यदिवा थामेण पाठान्तरमिति ।