SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १९३ श्री महानिशीथ सूत्रम् अहवा गोयम ! पच्चखं, पेच्छ य जारिसयं नरा । दुल्ललियं सुहमणुहुंति, जं निसुणिज्जा न कोइ वी ।।३३३॥ केई करंति 'मासिल्लिं, हालियगोवालत्तणं । दासत्तं तह पेसत्तं गोडत्तं सिप्पे बहु ।।३३४।। ३ओलग्गं किसि वाणिज्जं, पाणच्चायकिलेसियं । दालिद्दऽविहवत्तणं केई, कम्मं, काउण घराघरि ।।३३५।। अत्ताणं विगोवेलं, "ढिणिढिणिते अ हिंडिउं । नग्गुग्घाडकिलेसेणं, जा समजंति परिहणं ।।३३६।। जरजुन्नफुट्टसयछिदं, लद्धं कहकहवि ओढणं । जा अज्जा कल्लिं करिमो, फर्स्ट ता तमवि परिहणं ।।३३७।। तहावि गोयमा ! बुज्झ, फुडवियडपरिफुडं । एतेसिं चेव मज्झाओ, अणंतरं भणियाण कस्सई ॥३३८।। लोयं लोगाचारं च चेच्चा सयणकियं तहा । भोगोवभोगं दाणं च, भोत्तूणं कदसणासणं ।।३३९।। धाविउं गुप्पिउं सुइरं, खिज्जिऊण अहन्निसं । 'कागणिं कागणीकाउं, अद्धं पायं विसोवगं ।।३४०।। कत्थइ कहिचि कालेणं, लक्खं कोडिं च मेलिउं । जई एगिच्छा मईपुन्ना, बीया णो संपज्जए ।।३४१॥ १. मासिकी भृतिकां प्राप्नुवन्तीति । २. संदेशवाहित्वमिति । ३. सेवामिति । ४. परिश्रान्ताः सन्तः क्रन्दन्तो यदिवा निश्चेष्टमाना इति । ५. परिधानमिति ६. स्फाटितं तावत् तदपि परिधानमिति । ७. त्यक्त्वा लोकं लोकाचारं स्वजनक्रियां भोगोपभोगं दानं च तथा कदशनं कदासनं च भुक्त्वेति । ८. काकिणी २ अर्धं पादं च विंशोपकं संचित्येति । ९. योकेच्छा मत्या पूर्णा न तु तत्वतस्तर्हि द्वितीया न संपद्यतेति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy