________________
१९२
श्री महानिशीथ सूत्रम् - अध्य०६
अहो लावन्नं कंती, दित्ती रूवं अणोवमं । जिणाणं जारिसं पाय अंगुट्ठग्गं ण तं इहं ॥ ३२२ ॥
सव्वेसु देवलोगेसु, सव्वदेवाण मेलिउं । कोडाकोडिगुणं काउं, जइवि ' उण्हालिए || ३२३॥ युग्मम् ||
अह जे अमरपरिग्गहिया, नाण - तयसमन्निया | कलाकलावनिलया, जणमणाणंदकारया || ३२४||
सयणबंधवपरियारा, देवदाणवपूइया । पणइयणपूरियासा, भुवणुत्तमसुहालया || ३२५||
भोगिस्सरियं रायसिरिं, गोयमा ! तं तवज्जियं । जा दियहा केई भुंजंति, ताव ओहीए जाणिउं || ३२६ ||
खणभंगुरं अहो एयं लच्छी पावविवड्ढणी |
"
ता जाणतावि किं अम्हे, चारितं नाणुचिट्ठियो ? ॥३२७||
जावेरिस मणपरिणामं, ताव लोगंतिगा सुरा । थुणिउं भणंति जगज्जीवहिययं तित्थं पवत्तिहा ॥३२८॥ ताहे वोसचत्तदेहा, विहवं सव्वजगुत्तमं । गोयमा ! तणमिव परिचिच्चा, जं इंदाणवि दुल्लहं ॥ ३२९॥
नीसंगा उग्गं कट्ठे, घोरं अइदुक्करं तवं । भुयणस्सवि उक्कट्ठे, समुप्पायं चरंति ते ||३३०|| जे पुण खरहरफुट्टसिरे, एगजम्मसुहेसिणो । तेसिं दुल्ललियाणंपि सुद्वुवि नो हियइच्छियं ||३३१||
गोयम ! महुबिंदुस्सेव, जावइयं तावश्यं सुहं । मरणंते वी न संपजे, कयरं दुल्ललियत्तणं ? ॥ ३३२॥
१. प्रकाश्येति ।