________________
१९१
श्री महानिशीथ सूत्रम्
सम्मइंसणमेगंमि, बितिये जम्मे अणुव्वए । ततिए सामाइयं जम्मे, चउत्थे पोसहं करे ।।३१२।। दुद्धरं पंचमे बंभं, छठे सच्चित्तवज्जणं । एवं सत्तट्ठनवदसमे, जम्मे उद्दिट्टमाइयं ।।३१३।। चिच्चेक्कारसमे जम्मे, समणतुल्लगुणो भवे । एयाए परिवाडीए, संजयं किं न अक्खसि ? ॥३१४।। जं पुण सोऊण मइविगलो, बालयणो' । केसरिस्स व सदं गयजुवइ सोउं नासे' दिसोदिसं ।।३१५।। तमीरिसं संजमं नाह ! सुदुल्ललिया उ सुकुमालिया । सोऊणं पि नेच्छंति, तेऽणुट्ठींसु कहं पुण ? |३१६।। गोयम ! तित्थंकरे मोत्तुं अन्नो दुल्ललिओ जगे । जइ अस्थि कोइ ता भणउ, अह णं सुकुमालओ ? ।।३१७।। जे णं-गब्भत्थाणंपि देविंदो, अमयमंगुट्ठयं कयं । आहारं देह भत्तीए, संथवं सययं करे ।।३१८।। देवलोगचुए संते, कम्मा से णं जहिं घरे । अभिजाहिति तहिं सययं, हिरण्णवुट्ठी य वरिस्सई ।।३१९।। गब्भावन्नाण तद्देसे, ईई रोगा य सत्तुणो । अणुभावेण खयं जंति, जायमित्ताण तक्खणे ।।३२०।। . आकंपियासणा चउरो, देवसंघा महीहरे । अभिसेयं सव्विड्ढीए, काउं सत्थामे गया ॥३२१।।
१. 'वा यणो' पाठान्तरमिति । २. 'तासे' पाठान्तरमिति ।