________________
८६
श्री महानिशीथ सूत्रम्-अध्य०३ तिमिसंधयाग्दुग्गंधाऽमिज्झ' - चिलीण - खारमुत्तोज्झ - सिंभपड'. हत्थवसाजलुल पूयदुद्दिण-चिलिचिल्लरुहिर-चिक्खल्लदुईसण-जंबालपंकबीभच्छघोरगव्भवासेसु कढकढकढेंतचलचलचलस्सटलटलटलस्स रज्जंतसंपिं- डियंगमंगस्स सुइरं नियंतणा, जे उण एयं विहिं फासेजा नो णं मणयंपि अइयरेजा जहुत्तविहाणेणं चेव पंचमंगलपभिइसुयनाणस्स विणओवहाणं करेज्जा से णं गोयमा ! नो हीलिज्जा सुत्तं, णो हीलिज्जा
अत्थं, णो हीलिज्जा सुत्तत्थोभाए, से णं नो आसाइज्जा तिकालभावी तित्थकरे णो आसाइजा तिलोगसिहरवासी विहुयरयमले सिद्धे, णो आसाइजा आयरियउवज्झायसाहूणो, सुट्टयरं चेव भवेज्जा पियधम्मे दढधम्मे भत्तीजुत्ते एगंतेणं भवेजा सुत्तत्थाणुरंजियमाणसे सद्धासंवेगमावन्नो, से एस णं ण लभेजा पुणो २ भवचारगे गब्भवासाइयं अणेगहा जंतणंति ।२७। ____णवरं गोयमा ! जे णं बाले जाव अविन्नायपुन्नपावाणं विसेसे ताव णं से पंचमंगलस्स णं गोयमा ! एगंतेणं अओगे", ण तस्स पंचमंगलमहासुयक्खंधस्स एगमवि आलावगं दायव्वं, जओ अणाइभवंतरसमज्जियासुहकम्मरासिदहणट्ठमिणं लभेत्ताणं न बाले सम्ममाराहेज्जा लहुत्तं च ६आणेई, ता तस्स केवलं धम्मकहाए गोयमा ! भत्ती समुप्पाइजइ, तओ नाऊणं पियधम्मं दढधम्म भत्तिजुत्तं ताहे जावइयं पच्चक्खाणं निव्वाहेउं समत्थो भवइ तावइयं कारवेज्जइ, राइभोयणं च दुविहतिविहचउव्विहेण वा जहासत्तीए पच्चक्खाविज्जइ ।२८।।
ता गोयमा ! णं पणयालाए नमोक्कारसहियाणं चउत्थं, चउवीसाए पोरुसीहिं, बारसहिं पुरिमड्ढेहिं, दसहिं अवड्ढेहिं, तिहिं निव्वीइएहिं, चउहिं एगट्ठाणगेहिं, दोहिं आयंबिलेहिं, एगेणं सुद्धच्छायंबिलेणं
१.
अशुचिरिति । २. मलिन इति । ३. पूर्ण इति । ४. आद्र इति । ५. 'ग्गे' पाठान्तरमिति । ६. 'जणेइ, पाठान्तरमिति ।