________________
श्री महानिशीथ सूत्रम्
८७ अव्वावारत्ताए रोद्दट्टज्झाणविगहाविरहियस्स सज्झाणएगग्गचित्तस्स गोयमा ! एगमेवायंबिलं मासखमणं विसेसेज्जा, तओ य जावइयं तवोवहाणगं वीसमंतो करेजा तावइयं अणुगणेऊणं जाहे जाणेज्जा जहा णं एत्तियमित्तेणं तवोवहाणेणं पंचमंगलस्स जोगीभूओ ताहे आउत्तो पढेजा, ण अन्नहत्ति ।२९। __से भयवं ! पभूयं कालाइक्कमं एयं, जइ कयाइ अवंतराले पंचत्तमुवगच्छेज्जा तओ नमोक्कारविरहिए कहमुत्तिमढे साहेजा ? गोयमा ! जं समयं चेव सुत्तोवयारनिमित्तेणं असढभावत्ताए जहासत्तीए किंचि तवमारभेज्जा तं समयमेव तदहीयसुत्तत्थोभयं दट्टव्वं, जओ णं सो तं पंच-नमोक्कारं सुत्तत्थोभयं ण अविहीए गिण्हे, किंतु तहा गेण्हे जहा भवंतरेसुं पि ण विप्पणस्से, एयज्झवसायत्ताए आराहगो भवेजा |३०|
से भयवं ? जेण पुण अन्नेसिमहीयमाणाणं सुयावरणक्खओवसमेण कण्णहाडित्तणेणं पंचमंगलमहीयं भवेज्जा सेऽविय किं तवोवहाणं करेज्जा ? गोयमा ! करेजा, से भयवं ! केणं अहेमं ! गोयमा ! सुलभबोहिलाभनिमित्तेणं । एवं 'चेयाइं अकुव्वमाणे . णाणकुसीले णेए ।३१। ___तहा गोयमा ! णं पव्वजादिवसप्पभिईए जहुत्तविणओवहाणेणं जे केई साहू वा साहूणी वा अपुव्वनाणगहणं न कुज्जा तस्सासई विराहियं सुत्तत्थोभयं, सरमाणे एगग्गचित्ते पढमचरमपोरिसीसु दिया राओ य णाणुगुणेज्जा से णं गोयमा ! णाणकुसीले णेए ।
से भयवं ! जस्स अइगुरुयनाणावरणोदएणं अहंनिसं पहोसेमाणस्स संवच्छरेणावि सिलोगद्धमवि णो थिरपरिचियं भवेजा से किं कुजा ? गोयमा ! तेणावि जावजीवाभिग्गहेणं सज्झाय-सीलाणं वेयावच्चं तहा अणुदिणं अड्ढाइज्जे सहस्से पंचमंगलाणं सुत्तत्थोभए १. चैतानीति । २. प्रघोषयत इति ।