________________
८८
श्री महानिशीथ सूत्रम् - अध्य० ३
सरमाणेगग्गमाणसे पहोसिज्जा । से भयवं ! केणं अट्टेणं ? गोयमा ! जे भिक्खू जावजीवाभिग्गणं चाउक्कालियं वायणाइ जहासत्तीए सज्झायं न करेजा से णं णाणसी |३२|
अन्नं च- जे केई जावज्जीवाभिग्गहेण अपुव्वं नाणाहिगमं करेजा तस्सासत्तीए पुव्वाहियं गुणेज्जा, तस्सावियासत्तीए पंचमंगलाणं अड्ढाइजे सहस्से परावत्ते सेवि आराहगे तं च नाणावरणं खवेत्ताणं तित्थयरे इ वा गणहरे इ वा भवेत्ता णं सिज्झेज्जा |३३|
से भयवं ! केण अट्टेणं एवं वृच्चइ जहा णं चाउक्कालियं सज्झायं कायव्वं ? गोयमा !
'मणवयण कायगुत्तो नाणावरणं खवेइ अणुसमयं । सज्झाए वट्टंतोखणे खणे जाइ वेरग्गं || १०८॥ उड्ढमहे तिरियंमि य जोइसवेमाणिया य सिद्धी य । सव्वो लोग लोगो सज्झायविउस्स ' पच्चक्खं ॥ १०९ ॥ दुवालसविहंमिवि तवे सब्भितरबाहिरे कुसलदिट्ठे ।
वि अत्थि ण वि य होही सज्झायसमं तवो-कम्मं ॥११०॥ एगदुतिमासक्खमणं संवच्छरमवि य अणसिओ होज्जा । सज्झाय - झाणरहिओ एगोवासफलं पि ण लभेज्जा ॥ १११ ॥ उग्गमउपायणएसणाहिं सुद्धं तु निच्च भुंजतो । जइ तिविहेणाउत्तो अणुसमय - भवेज सज्झाए | ११२।। ता तं गोयम ! एगग्गमाणसत्तं ण उवमिउं सक्का । संवच्छरखवणेणवि जेण तहिं णिञ्जराऽणंता ॥११३॥
१. ' पच्चक्खो' पाठान्तरमिति ।