________________
श्री महानिशीथ सूत्रम्
पंचसमिओ तिगुत्तो खंतो दंतो य निजरापेही । एगग्गमाणसो जो करेज सज्झायं सो मुणी भन्ने ।।११४।। जो वागरे पसत्थं सुयनाणं जो सुणेइ सुद्धभावो । ठइयासवदारत्तं तक्कालं गोयमा ! दोण्हं ।।११५।। एगंपि जो 'दुहत्तं सत्तं पडिबोहिउं ठवइ मग्गे । ससुरासुरंमि वि जगे तेणेह घोसिओ अमाघाओ ।।११६।। धाउपहाणो कंचणभावं न य गच्छई कियाहीणो । एवं भव्वोवि जिणोवएसहीणो न बुज्झेजा ।।११७।। गयरागदोसमोहा धम्मकहं जे करेंति समयन्नू । अणुदियहमवीसंता सव्वप्पावाण मुच्चंति ।।११८।। निसुणंति अ भयणिज्जं, एगंतं निजरं कहताणं । जइ अन्नहा ण सुत्तं अत्थं वा किंचि वाएज्जा ।।११९।।
एएणं अद्वेणं गोयमा ! एवं वुच्चइ जहा णं जावजीवं अभिग्गहेणं चाउक्कालियं सज्झायं कायव्वंति, तहा अ गोयमा ! जे भिक्खू विहीए सुपसत्थनाणमहिजेऊण नाणमयं करेजा से वि नाणकुसीले, एवमाइनाणकुसीले अणेगहा पन्नविज॑ति ।३४।
से भयवं ! कतरे ते दंसणकुसीले ? गोयमा ! ते दंसणकुसीले दुविहे नेए आगमओ णोआगमओ अ, तत्थ आगमओ सम्मइंसणं संकंते' कंखते' विदुगुच्छंते दिट्ठीमोहं गच्छंते अणोववूहाए' परिवडियधम्मसद्धा-सामन्नमुज्झिउकामाणं अथिरीकरणेणं साहम्मियाणं अवच्छल्लतणेणं अप्पभावणाए, एतेहिं अट्ठहिं थाणंतरेहिं कुसीले णेए ।३५।
णोआगमओ य दंसणकुसीले अणेगहा तंजहा- चक्खुकुसीले घाणकुसीले सवणकुसीले जिब्माकुसीले सरीरकुसीले । तत्थ १. दुःखात सत्त्वमिति ।