________________
श्री महानिशीथ सूत्रम्
८५
मणाणंदयारियत्तणं' च पाविऊणं सुरिंदोवमाए रिद्धीए एगंतेणं च दयाणुकंपापरे निम्विन्नकामभोगे सद्धम्ममणुढेऊणं विहुयरयमले सिज्झेज्झा ।२५।
से भयवं ! किं जहा पंचमंगलं तहा सामाइयाइयमसेसंपि सुयनाणमहिजिणेयव्वं ? गोयमा ! तहा चेव विणओवहाणेणमहीएयव्वं, णवरं अहिन्जिणिउकामेहिं अट्ठविहं चेव नाणायारं सव्वपयत्तेणं कालादी रक्खिज्जा, अन्नहा, महयाऽऽसायणत्ति, अन्नं च दुवालसंगस्स सुयनाणस्स पढमचरिमजामअहन्निसमज्झयणज्झावणं पंचमंगलस्स असोलसद्धजामियं च अन्नं च पंचमंगलं कयसामाइए वा अकयसामाइए वा अहीए सामाइयमाइयं तु सुयं चत्तारंभपरिग्गहे जावजीवकयसामाइए अहिजिणइ, ण उण सारंभपरिग्गहे अकयसामाइए, तहा पंचमंगलस्स आलावगे २ आयंबिलं तहा सक्कत्थवाइसु वि, दुवालसंगस्स पुण सुयनाणस्स उद्देसगज्झयणेसु ।२६। ___ से भयवं ! सुदुक्करं पंचमंगलमहासुयक्खंधस्स विणओवहाणं पन्नत्तं, महती य एसा णियंतणा कहं बालेहिं कजइ ?, गोयमा ! जे णं केई ण इच्छेज्जा एवं नियंतणं अविणओवहाणेणं चेव पंचमंगलाइ सुयनाणं अहिज्जिणे अज्झावेइ वा अज्झावयमाणस्स वा अणुन्नं वा पयाइ से णं ण भविजा पियधम्मे, ण हवेज्जा दढधम्मे, ण भवेज्जा भत्तीजुए, हीलिज्जा सुत्तं, हीलिज्जा अत्थं, हीलिज्जा सुत्तत्थउभये, हीलिज्जा गुरुं, जे णं हीलिज्जा सुत्तत्थोभए जाव णं गुरुं से णं आसाएजा अतीताणागयवट्टमाणे . तित्थयरे, आसाइज्जा आयरियउवज्झायसाहूणो, जे णं आसाइजा सुयणाणमरिहंतसिद्धसाहू से तस्स णं सुदीहयालमणंतसंसारसागरमाहिंडेमाणस्स तासु तासु संवुडवियडासु चुलसीइलक्ख-परिसंखाणासु सीओसिणमिस्स-जोणीसु १. आनन्दकारित्वमिति । १ अ. अष्टप्रहरात्मकाहोरात्रमिति । २. 'जहा' पाठान्तरमिति ।