________________
श्री महानिशीथ सूत्रम्
२०९
'अविक्किटेणं अविद्धदंडेणं दंडापुच्छणगेणं वसहिं न पमजे एक्कासणगं । बोहारियाए वा वसहिं बोहारिजा उवट्ठावणं ।
वसहीए दंडापुंछणगं दाऊणं कयवरं न परिठ्ठवेजा चउत्थं । अपच्चुप्पेहियं कयवरं परिठ्ठवेज्जा दुवालसं, जइ णं छप्पइयाउ ण हवेजा, अहवा णं हवेज्जा तओ णं उवट्ठावणं । वसहीसंठियं कयवरं पच्चुप्पेहमाणेण जाओ छप्पइयाओ तत्थ अन्नेसिऊणं २ समुच्चिणिय २ पडिगाहिया ताओ जइ णं ण सव्वेसि भिक्खूणं संविभइऊणं देज्जा तओ एक्कासणगं, जइ सयमेव अत्तणा ताओ छप्पइयाओ पडिग्गाहिज्जा । अह णं ण संविभइउं दिजा ण य अत्तणो पडिगाहेजा तओ पारंचियं । ___ एवं वसहिं दंडापुंछणगेणं विहीए य पमज्जिऊणं कयवरं पच्चुप्पेहेऊणं छप्पइयाओ संविभाविऊणं च तं कयवरं ण परिवेजा परिट्ठवित्ताणं च सम्मं विहीए अच्चंतोवउत्तएगगग्गमाणसेण पयंपएणं तु सुत्तत्थोभयं सरमाणे जे णं भिक्खू ण ईरियं पडिक्कमेजा तस्स अ आयंबिलं खमणं पच्छित्तं निद्देसेज्जा ।
एवं तु अइक्कमिज्जा णं गोयमा ! किं चूणगं दिवड्ढं घडिगं पुव्वण्हिगस्स णं पढमजामस्स । एयावसरम्ही उ गोयमा ! जे णं भिक्खू गुरूणं पुरो विहीए सज्झायं संदिसाविऊणं एगग्गचित्ते सुयाउत्ते दढं धीइए घडिगूणपढमपोरिसी जावज्जीवाभिग्गहेणं अणुदियह अपुव्वणाणगहणं न करेज्जा तस्स दुवालसमं पछित्तं निद्देसेज्जा । अपुव्वनाणाहिज्जणस्स असई जमेव पुव्वाहिज्जियं तं सुत्तत्थोभयमणुसरमाणो एगग्गमाणसे न परावत्तेज्जा भत्तित्थीरायतक्करजणवयाइविचित्तविगहासु अणं अभिरमेजा अवंदणिज्जे । जेसिं च णं पुव्वाहीयं सुत्तं णत्थेव अउव्वन्नाणगहणस्स णं असंभवो वा
१. अविरलेनेति । २. प्रमार्जन्या भाषायां 'झाडू' तेनेति । ३. संविभज्येति ।