________________
श्री महानिशीथ सूत्रम् - अध्य० ७
दंडापुंछणगेण वा रयहरणेण वा साहरेत्ताणं तं च कयवरं पच्चप्पेहित्तु छप्पइयाओ ण पडिगाहिज्जा दुवालसं ।
२०८
छप्पइयाओ पडिगाहित्ताणं तं च कयवरं परिद्ववेऊणं ईरियं ण पडिक्कमेज्जा चउत्थं, अपचुप्पेहियं कयवरं परिट्ठवेज्जा उवट्टावणं जइ णं छप्पइयाओ हवेज्जा अहा णं नत्थि तओ दुवालसं ।
एवं वसहिं उवहिं पच्चुप्पेहिऊणं 'समाहिं 'खइरोल्लगं च ण परिवेज्जा उत्थं । अणुग्गए सूरिए समाहिं वा खयरोल्लगं वा परिट्ठवेज्जा आयंबिलं, हरिकायससंत्ते इ वा बीयकायसंसेत्ते इ वा तसकायबेइंदियाईहिं वा संसत्ते थंडिले समाहिं वा खइरोल्लगं वा परिट्ठवे अन्नयरं वा उच्चाराइयं वा वोसिरिज्जा पुरिमड्ढे एक्कासणगायंबिलमहक्कमेणं जइ ण णो उद्दवणं संभवेज्जा, अहा णं उद्दवणासंभाविए तओ खमणं । तं च थंडिल्लं पुणरवि पडिजागरिऊणं नीसंकं काऊणं पुणरवि आलोएत्ताणं जहाजोगं पायच्छित्तं ण पडिगाहिज्ज तओ उवट्ठावणं । समाहिं परिट्ठवेमाणो सागारिएणं ३ संचिक्खीयए संचिक्खीयमाणो वा पट्टिवेज्जा खवणं । अप्पचुप्पेहिए थंडिले जं किंचि वोसिरेज्जा तत्थोवट्टावणं ।
एवं वसहिं उवहिं पच्चप्पेहेत्ताणं समाहिं खइरोल्लगं च परद्ववेत्ताणं एगग्गमाणसो आउत्तो विहीए सुत्तत्थमणुसरेमाणो ईरियं न पडिक्कमेज्जा एक्कासणगं ।
मुहणंतगेणं विणा ईरियं पडिक्कमेज्जा वंदणं पडिक्कमणं वा करेज्जा जंभाएज वा सज्झायं वा करेज्जा वायणादी सव्वत्थ पुरिमड्ढं ।
एवं च ईरियं पडिक्कमित्ताणं सुकुमालपम्हल- 'अचोप्पड -
प्रश्रवणमात्रकमिति । २. श्लेष्ममात्रकमिति । ३. संवीक्ष्यत इति । ४. संवीक्ष्यमाण इति । ५. स्नेहरहितेनेति ।
१.