________________
श्री महानिशीथ सूत्रम् सल्लुद्धरणं नाम पढममज्झयणं :
ॐ नमो तित्थस्स । ॐ नमो अरहंताणं । सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु छउमत्थसंजमकिरिया वट्टमाणे जेणं केई साहू वा साहुणी वा से णं इमेणं परमतत्तसारसब्भूयत्थपसाहगसुमहत्थातिसय-पवरवर-महानिसीहसुयखंधसुयाणुसारेणं तिविहंतिविहेणं 'सव्वभावंतरंतरेहिं णं णीसल्ले भवित्ताणं आयहियट्ठाए अच्चंतघोरवीरुग्गकट्ठतवसजमाणुट्ठाणेसुं सव्वपमायालंबणविप्पमुक्के अणुसमयमहण्णिसमऽणालसत्ताए सययं अणिव्विण्णेऽण्ण संवेग-वेरग्गमग्गगए णिण्णियाणे अणिगूहियबल - विरियपुरिसक्कारपरक्कमे अगिलाणीए वोसट्टचत्तदेहे सुणिच्छिए एगग्गचित्ते अभिक्खणं अभिरमिज्जा ||१||
परमसद्धा
णो णं रागदोसमोहविसयकसायनाणांलंबणाणेगप्पमायइड्ढिरससायागारवरोद्दऽट्टज्झाणविगहामिच्छत्ताऽविरइदुट्टजोगअणाययणसेवणाकुसीलादिसंसग्गीपेसुण्णऽब्भक्खाण- कलह 'जातादिमयमच्छरामरिसममीकार- अहंकारादिअणेगभेयभिण्णतामसभावकलुसिएणं हियएणं हिंसालियचोरिक्क- मेहुणपरिग्गहारंभसंकप्पादिगोयर-अज्झवसिए घोरप
-
असंवुडासवदारे
यंडमहारोद्दघणचिक्कणपावकम्ममललेवखव'डिए एक्कखणलवमुहुत्तणिमिसणिमिसद्धब्धंतरंतरमवि ससल्ले विरत्तेज्जा ॥२॥
तं जहा
उवसंते सव्वभावेणं, विरत्ते य जया भवे । सव्वत्थ विसए आया रागेतरमोहवजिरे || १ ॥
9. 'सव्व भाव भावंतरंतरे हिं' इति क्वचिद् । २. जात्यादिमद इति । ३. डलयोः साम्यात् कुपितो यदिवा स्खलित इति । ४. सशल्यो न क्षणमपि तिष्ठेदिति ।