________________
श्रा महानिशीथ सूत्रम्-अध्य०१
तया संवेगमावण्णे, पारलोइयवत्तणि । 'एगग्गेण्णेसती संमं, हा मओ कत्थ गच्छिहं ?।।२।। को धम्मो को वओ णियमो, को तवो मेऽणुचिट्ठिओ । किं सीलं धारियं होज्जा को पुण दाणो पयच्छिओ ? ॥३।। जस्साणुभावओऽण्णत्थ, हीणमज्झुत्तमे कुले । सग्गे वा मणुयलोए वा सोक्खं रिद्विं लभेज्जऽहं ।।४।। अहवा २किंथ विसाएणं ? सव्वं जाणामि अत्तियं । दुच्चरियं जारिसो वाऽहं, जे मे दोसा य जे गुणा ।।५।। घोरंधयारपायाले, गमिस्सेऽहमणुत्तरे ।। जत्थ दुक्खसहस्साइं अणुभविस्सं चिरं बहू ।।६।।३।। एवं सव्व वियाणंते, धम्माधम्मं सुहासुहं । अत्थेगे गोयमा ! पाणी, जे मोहाऽऽयहियं न चिट्ठए ।।७।। जे याऽवाऽऽयहियं कुज्जा, कत्थई पारलोइयं । मायाडंभेण तस्सावी, सयमवी तं न भावए ।।८।। आया सयमेव अत्ताणं, निउणं जाणे जहट्ठियं । आया चेव दुप्पत्तिज्जे, धम्ममवि य अत्तसक्खियं ।।९।। जं जस्साणुमयं हियए सो तं ठावेइ सुंदरपएसु । सदूली नियतणए तारिस कूरेवि मन्नइ विसिट्टे ।।१०।। ३ अत्तत्तीया समिच्चा सयलपाणिणो कप्पयंतऽप्पऽणप्पं
एकाग्रः सनन्विष्यतीति । २. किमत्रेति । ३. ये आत्मतप्तिका उदरम्भरिणस्ते सकलप्राणिनः सर्वान् जीवान् समेत्य संप्राप्य 'अयमात्मीयः अयमनात्मीयः' इति कल्पयन्तश्चरन्तीति योगः यदि वा ऽल्पमनल्पं वा कलुषं मनसि संयुज्य दुष्टां वाक्कायचेष्टामाचरन्ति । एवमत्यन्तपापः स्वकीयया दुश्चेष्टया जीवान् विक्षण्वन् विविधं व्रणयन्नपि कथयेत्, तथाहि-व्यपगत कलुषः पक्षपातं विमुच्याहमाचरितवान् तां निर्दोषां चेष्टाम् । एवम्भूतस्य कलुषितहृदयं दोषजालैनष्टमिति संभाव्यतेऽर्थः ।