________________
४५
श्री महानिशीथ सूत्रम्
५. जे य णं से अहमे से णं सपरदारासत्तमाणसे अणुसमयं कूरझवसायज्झवसियचित्ते हिंसारंभपरिग्गहाइसु अभिरए भवेज्जा !
६. तहा णं जे य से अहमाहमे से णं महापावकम्मे सव्वाओ इत्थीओ वाया मणसा य कंमुणा तिविहं तिविहेणं अणुसमयमभिलसेज्जा तहा अचंतकूरज्झवसायअज्झवसिए हिंसारंभपरिग्गहासत्ते कालं गमज्जा एएसि दोहंपि णं गोयमा ! अणंतसंसारियत्तणं णेयं ।१५। ___ भयवं ! जे णं से अहमे जेऽवि णं से अहमाहमे पुरिसे तेसिं च दोण्हंपि अणंतसंसारियत्तणं समक्खायं तो णं एगे अहमे एगे अहमाहमे एतेलि दोण्हपि पुरिसावत्थाणं के पइविसेसे ? गोयमा ! जे णं से अहमपुरिसे से णं जइवि उ सपरदारासत्तमाणसे कूरज्झवसायज्झवसिए हिसारंभपरिग्गहासत्तचित्ते तहावि णं दिक्खियाहिं साहुणीहिं अन्नयरासुं (हिं) च सीलसरक्खणपोसहोववास-निरयाहिं दुक्खियाहिं गारस्थीहिं वा सद्धिं आवडियपिल्लियाणंतिएवि समाणे णो य 'वियंममायरेजा । जे य णं से अहमाहमे पुरिसे से णं नियजणणिपभिई जाव णं दिक्खियाहिं साहुणीहिंपि समं वियंमं समायरिज्जा, तेणं चेव से महप्पावकम्मे सव्वाहमाहमे समक्खाए, से णं गोयमा ! पइविसेसे, तहा य जे णं से अहमपुरिसे से णं अणंतेणं कालेणं बोहिं पावेजा, जे य उण से अहमाहमे महापावकारी दिक्खियाहिंपि साहुणीहिंपि समं 'चियमसं समायरिज्जा से णं अणंतहुत्तो वि अणंतसंसारमाहिंडिऊणंपि बोहिं नो पावेजा, एस णं गोयमा ! बितिए पइविसेसे ।१६। ___ तत्थ णं जे से सव्वुत्तमे से णं छउमत्थवीयरागे णेये, जे णं तु से उत्तमुत्तमे से णं अणिड्डिपत्तपभितीए जाव णं रेउवसामगे वा खवए ताव णं निओयणीए जे णं च से उत्तमे से णं अप्पमत्तसंजए णेए, एवमेएसिं निरुवणा कुजा ।१७। १. मैथुनमिति । २. कचित् ‘उवसमगे' इति । ३. नियोजनीय इति ।