________________
१२२
श्री महानिशीथ सूत्रम्-अध्य०५ तित्थयरे तित्थयरे तित्थं पुण जाण गोयमा ! संघं । संघे य ठिए गच्छे गच्छठिए नाणदंसणचरित्ते ।।५४।। णादसणस्स नाणं दंसणनाणे भवंति सव्वत्थ । भयणा चारित्तस्स तु दंसणनाणे धुवं अत्थि ।।५५।। नाणी दंसणरहिओ चरित्तरहिओ उ भमइ संसारे । जो पुण चरित्तजुत्तो सो सिज्झइ नत्थि संदेहो ।।५६।। नाणं पगासयं सोहओ तवो संजमो य गुत्तिकरो । तिण्हंपि समाओगे मोक्खो णेक्कस्सवि अभावे ।।५७।। तस्सवि य 'सकंगाइं नाणादितिगस्स खंतिमादीणि । तेसिं चेक्केक्कपयं जत्थाणुढेजइ स गच्छो ॥५८॥ पुढविदगागणिवाऊवणप्फई तह तसाण विविहाणं । मरणंतेऽवि ण मणसा कीरइ पीडं तयं गच्छं ॥५६॥ जत्थ य बाहिरपाणस्स बिदुमेत्तंपि गेम्हमादीसुं । तण्हासोसियपाणे मरणेवि मुणी ण इच्छंति ।।६०।। जत्थ य सूलविसूइय अन्नयरे वा विचित्तमायके । उप्पन्ने जलणुजालणाई ण करेंति मुणी तयं गच्छं ॥६१।। जत्थ य तेरसहत्थे अजाओ परिहरंति णाणहरे । मणसा सुयदेवयमिव 'सव्वमिवित्थी परिहरंति ||६२।। ३इतिहासखेड्ड-कंदप्पणाहियवादं ण कीरए जत्थ ।
धावण डेवणलंघण ण 'मयारजयार-उच्चरणं ॥६३॥ १. क्षान्त्यादीनि ज्ञानादित्रिकस्य स्वाङ्गानीति । २. सार्वामिव सर्वज्ञामिव स्त्रियं परिहरन्ति ज्ञानधरा इति । ३. पुरावृत्तमिति । ४. नास्तिकवाद इति । ५. मकारजकार-अश्लील शब्दोचारणमिति ।