SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १४४ श्री महानिशीथ सूत्रम्-अध्य०५ गच्छायारमंडलिधम्मा छत्तीसइविहआयारादि जाव णं अन्नयरस्स वा आवस्सगाइकरणिजस्स णं पवयणसारस्स असती चुक्केज वा खलेज्ज वा ते णं इमे दुवालसंगे सुयनाणे अन्नहा पयरेजा, जे णं इमे दुवालसंगसुयणाणनिबद्धतरोवगयं 'एक्कपयअक्खरमवि अन्नहा पयरे से णं उम्मग्गे पयंसेजा, जे णं उम्मग्गे पयंसे से णं अणाराहगे भवेजा, ता एएणं अटेणं एवं वुच्चइ जहा णं गोयमा ! एगंतेणं अणाराहगे ।२२। से भयवं ! अस्थि केई जेणमिणमो परमगुरुणं पी अलंघणिज्जं परमसरण्णं फुडं पयर्ड पयडपयडं परमकल्लाणं कसिणकम्मट्ठदुक्खनिट्ठवणं पवयणं अइक्कमेज वा वइक्कमेज वा लंघेज वा खंडेज वा विराहेज वा आसाइज वा से मणसा वा वयसा वा कायसा वा जाव णं वयासी ? गोयमा ! णं अणंत्तेणं कालेणं परिवट्टमाणेणं सययं दस अच्छेरगे भविंसु, तत्थ णं असंखेज्जे अभव्वे असंखेज्जे मिच्छादिट्ठी असंखेजे २सासायणे दव्वलिंगमासीय सढत्ताए डंभेणं सक्कारिजंते एत्थेए धम्मिगत्ति काऊणं बहवे अदिट्ठकल्लाणे जइ णं पवयणमब्भुवगमंति तमब्भुवगमिय रसलोलत्ताए विसयलोलत्ताए दुईतिदियदोसेणं अणुदियहं जहट्ठियं मग्गं निट्ठवंति उम्मग्गं च उस्सप्पयंति, ते य सव्वे तेणं कालेणं इमं परमगुरुणं पि अलंघणिज्जं पवयणं जाव णं आसायंति ।२३। से भयवं ! कयरेणं ते णं कालेणं दस अच्छेरगे भविंसु ? गोयमा ! णं इमे ते अणंतेणं कालेणं दस अच्छेरगे भवंति, तंजहा तित्थयराणं उवसग्गे गब्भसंकामणे वामातित्थयरे तित्थयरस्स णं देसणाए अभव्वसमुदाएणं परिसाबंधि सविमाणाण चदाइच्चाणं तित्थयरसमवसरणे आगमणे वासुदेवाणं संखझुणीए अन्नयरेण वा रायकउहेणं परोप्परमेलावगे इह इं तु भारहे खेत्ते १. 'एक्कयक्खरमवि' पाठान्तरमिति । २. साशातना इति । ३. अत इति । ४. राजचिह्ननेति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy