SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् १४३ से भयवं ! केणं अटेणं एवं वुच्चइ जहा णं गोयमा ! अणाराहगे ? गोयमा ! णं इमे दुवालसंगे सुयनाणे अणप्पवसिए अणाइनिहणे सब्भूयत्थपसाहगे अणाइसंसिद्धे से णं देविंदवंदवंदाणं अतुलबलवीरिएसरियसत्तपरक्कममहापुरिसायारकंतिदित्तिलावन्नरुवसोहग्गाइसयलकलाकलावविच्छड्डमंडियाणं अणंतनाणीणं सयंसंबुद्धाणं जिणवराणं अणाइसिद्धाणं अणंताणं वट्टमाणसमयसिज्झमाणाणं अन्नेसिं च आसन्नपुरेक्खडाणं अणंताणं सुगहियनामधेजाणं महायसाणं महासत्ताणं महाणुभागाणं तिहुयणिक्कतिलयाणं तेलोक्कनाहाणं जगपवराणं जगेक्कबंधूणं जगगुरुणं सव्वन्नृणं सव्वदरिसीणं पवरवरधम्मतित्थंकराणं अरहंताणं भगवंताणं भूयभविस्साईयणागयवट्टमाणनिखिलासेसकसिणसगुणसपञ्जयसव्ववत्थुविदियसब्भावाणं असहाए पवरे एकमेक्कमग्गे, से णं सुत्तत्ताए अत्थत्ताए गंथत्ताए, तेसि पि णं जहट्टिए चेव पन्नवणिज्जे जहट्टिए चेवाणुहणिज्जे जहट्टिए चेव भासणिज्जे जहट्ठिए चेव वायणिज्जे जहट्टिए चेव परुवणिज्जे जहट्ठिए चेव वायरणिज्जे जहट्ठिए चेव कहणिज्जे । से णं इमं दुवालसंगे गणिपिडगे, तेसिं पि णं देविंदविंदवंदाणं णिखिलजगविदियसदव्वसपज्जवगइआगइहासवुड्ढि जीवाइतत्त जाव णं वत्थुसहावाणं अलंघणिज्जे अणइक्कमणिज्जे अणासायणिज्जे । तहा चेव इमे दुवालसंगे सुयनाणे सव्वजगजीवपाणभूयसत्ताणं एगतेणं हिए सुहे खमे नीसेसिए आणुगामिए पारगामिए पसत्थे महत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने परमरिसिदेसिए दुक्खक्खयाए कम्मक्खयाए मोक्खयाए संसारुत्तारणयाए त्ति कट्ठ उवसंपञ्जित्ताणं विहरिंसु, किमुतमन्नेसिं ति । ता गोयमा ! जे णं केइ अमुणिय समय सब्भावे इ वा अविइयसमयसारे इ वा विहिए इ वा अविहीए इ वा गच्छाहिवई वा आयरिए इ वा अंतो विसुद्धपरिणामे वि होत्था, १. ऐश्वर्यमिति । २. हासवृद्धीति । ३. 'अणुमोयणिजे' इत्यपि क्वचिदाद” इति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy