________________
२२६
श्री महानिशीथ सूत्रम्-अध्य०७
वसायसमुत्थं मम- त्तमुच्छापरिग्गहारंभजं असमिइत्त-'पट्टीमंसासित्तधम्तराय- संतावुव्वेवगासमाहाणुप्पायगं संखाईया आसायणा अन्नयरासायणयं पाणवहसमुत्थं मुसावायसमुत्थं अदत्तादाणगहणसमुत्थं मेहुण- सेवणासमुत्थं परिग्गहकरणसमुत्थं राइभोयणसमुत्थं माणसियं वाइयं काइयं असंजमकरणकारवण-अणुमइसमत्थं जाव णं णाणदंसणचारित्तायारसमुत्थं, किं बहुणा ? जावइयाई तिगालचिइवंदणादओ पायच्छित्तट्ठाणाइं पन्नत्ताई तावइयं च पुणो विसेसेण गोयमा ! असंखेयहा पन्नविजंति । एवं संधारेजा जहा णं गोयमा ! पायच्छित्तसुत्तस्स णं संखेजाओ निजुत्तीओ, संखेजाओ संगहणीओ, संखिज्जाइं अणुओगदाराई, संखेज्जे अक्खरे, अणंते पनवे जाव णं दंसिज्जंति उवदंसिर्जति आघविजंति पन्नविजंति परूविजंति कालाभिग्गहत्ताए दव्वाभिग्गहत्ताए खेत्ताभिग्गहत्ताए भावाभिग्गहत्ताए जाव णं आणुपुब्बीए अणाणुपुवीए जहाजोगं गुणठाणेसुं ति बेमि ।१९। ___ से भयवं ! एरिसे पच्छित्तबाहुले, से भयवं ! एरिसे पच्छित्तसंघट्टे, से भयवं ! एरिसे पच्छित्तसंगहणे अस्थि केई जे णं आलोइत्ताणं निंदित्ताणं गरहित्ताणं जाव णं अहारिहं तवोकम्म पायच्छित्तमणुचरित्ताणं सामन्नमाराहेजा पवयणमाराहिज्जा आणं आराहिज्जा जाव णं आयहियट्ठयाए उवसंपज्जित्ताणं सकजुत्तमटुं आराहेजा ? गोयमा ! णं चउव्विहं आलोयणं २विंदा, तं जहा नामालोयणं ठवणालोयणं दव्वालोयणं भावालोयणं । एते चउरोऽवि पए अणेगहा वि उप्पाइजंति । तत्थ ताव समासेणं णामालोयणं नाममेत्तेणं, ठवणालोयणं पोत्थयाइसुमालिहियं, दव्वालोयणं नाम जं आलोएत्ताणं असढभावत्ताए जहोवइष्टुं पायच्छित्तं नाणुचिट्ठे । एते तओऽवि पए एगंतेणं गोयमा ! अपसत्थे । जे णं से चउत्थे पए भावालोयणं नाम ते णं तु गोयमा ! आलोएत्ताणं निंदित्ताणं गरहित्ताणं १. पृष्ठिमांसाऽशित्वमिति । २. विद्या इति ।