________________
श्री महानिशीथ सूत्रम् सुदुरवगाहं सयलसोक्खपरमहेउभूयं च, तस्स य सयलसोक्खहेउभूयाओ न इठ्ठदेवयानमोक्कारविरहिए केई पारं गच्छेज्जा, इट्टदेवयाणं च नमोक्कारं पंचमंगलमेव गोयमा !, णो णमन्नंति, ता णियमओ पंचमंगलस्सेव पढमं ताव विणओवहाणं कायव्वंति ।११। . ___ से भयवं ! कयराए विहीए पंचमंगलस्स णं विणओवहाणं कायव्वं ? गोयमा ! इमाए विहीए पंचमंगलस्स णं विणओवहाणं कायव्वं, तं जहा-सुपसत्थे चेव सोहणे तिहिकरणमुहुत्तनक्खत्तजोगलग्गससीबले विप्पमुक्कजायाइमया-संकेण संजायसद्धासंवेगसुतिव्वतरमहंतुल्लसंत-सुहज्झवसायाणुगयभत्तीबहुमाणपुव्वं णिणियाणं दुवालसभत्तट्टिएणं चेइयालए जंतुविरहिओगासे भत्तिभरनिब्भरुद्धसिय-ससीसरोमावलीपप्फुल्लवयणसयवत्तपसत्तसोमथिरदिट्टीणवणवसंवेगसमुच्छलत-संजाय-बहलघणनिरंतर-अचिंतपरमसुहपरिणामविसेसुल्लासियसजीववीरियाणुसमय-विवढुंतपमोयसुविसुद्धसुनिम्मल-विमलथिरदढयरंतकरणेणं खितिणिहियजाणुणामिउत्तमंगकरकमलमउलसोहंजलि-पुडेणं सिरिउसभाइपवरवरधम्मतित्थयरपडिमाबिंबविणिवेसियणयण-माणसेगग्गतग्गयज्झवसाएणं समयण्णुदढचरित्तादिगुणसंपओववेय-गुरु-सद्दत्थाणुट्ठाणकरणेक्कबद्धलक्खत्तऽवाहियगुरुवयणविणिग्गयं विणयादिबहुमाणपरिओसाणुकंपोवलद्धं अणेगसोगसंतावुब्वेग-महावाहिवेयणाघोरदुक्खदारिदकिलेसरोगजम्मजरामरणगब्भवासनिवासाइदुट्ठसावगा'ऽगाहभीमभवोदहितरंडगभूयं इणमो सयलागममज्झवत्तग्गस्स मिच्छत्तदोसोवहयविसिट्टबुद्धीपरिकप्पियकुभणियअघडमाणअसेसहेउदिटुंतजुत्तीविद्धंसणिक्कपच्चलपोढस्स पंचमंगलमहासुयक्खंधस्स पंचज्झयणेगचूलापरिक्खित्तस्स पवरपवयणदेवयाहिट्ठियस्स
तिपदपरिच्छिन्नेगालावगसत्तक्खरपरिमाणं अणंतगमपज्जवत्थपसाहगं सव्वमहामंतपवरविजाणं परमबीयभूयं 'नमो
१. श्वापदैरगाढः अगाध इति ।