________________
६२
श्री महानिशीथ सूत्रम्-अध्य०३ य-पुढवि-दगागणि-वाउ-वणप्फई-बि-ति-चउ-पंचिंदियाणं तहेव अजीवकायसंरंभसमारंभारंभाणं च मणोवइकायतिएणं तिविहं तिविहेणं सोइंदियादिसंवरण-आहारादिसन्नाविप्पजढत्ताए वोसिरणं, ।१२। ____तओ य अट्ठारससीलंगसहस्स धारित्तं अमलियअट्ठारससीलंगसहस्स-धारणेणं च अखलिय-अखंडियअमलिय-अविराहियसुटुग्गुग्गयर-विचित्ताभिग्गहनिव्वाहणं ।१३। ___ तओ य सुरमणुयतिरिच्छोईरियघोर-परिसहोवसग्गाहियासणं 'संमकरणेणं, तओ य अहोरायाइपडिमासुं महापयत्तं ।१४। ___ तओ निप्पडिकम्मसरीरया निप्पडिकम्मसरीरगत्ताए य सुक्कज्झाणे निप्पकंपत्तं, तओ य अणाइभवपरंपरसंचिय-असेसकम्मट्ठरासिखयं अणंतनाण- दंसणधारित्तं च चउगइभवचारगाओ निप्फेडं सव्वदुक्खविमोक्खं मोक्खगमणं च, ।१५।
तत्थ अदिट्ठजम्म-जरामरणाणिट्ठ-संपओगिट्ट-विओयसंतावुव्वेगअयसऽब्भक्खाणमहावाहिवेयणा-रोगसोग-दारिद्द-दुक्ख-भय- वेमणस्सत्तं ।१६। तओ अ एगंतियं अचंतियं सिवमयलमक्खयं धुवं परमसासयं निरंतरं सव्वुत्तमसोक्खंति, ता सव्वमेवेयं नाणाओ पवत्तेज्जा । ता गोयमा ! एगतिय-अचंतिय-परमसासतधुवनिरंतर- सव्वुत्तमसोक्खकंखुणा पढमयरमेव, तावायरेणं सामाइयमाइयं लोगबिंदुसारपज्जवसाणं दुवालसंगं सुयनाणं कालंबिलादिजहुत्तविहिणोवहाणेणं हिंसादियं च तिविहंतिविहेण पडिक्कतेण य सरवंजणमत्ताविंदुपयक्खराणूणगं पयच्छेदघोसबद्धयाणुपुब्विपुव्वाणुपुब्विअणाणुपुव्वीए सुविसुद्धं अचोरिक्काय पण एगत्तणेणं सुविन्नेयं, तं च गोयमा ! अणिहणऽणोरपार सुविच्छिन्नचरमोयहिं पिव य
१. सम्यक् समतया वेति । २. इन्द्रियपञ्चकैकत्वेनेति । ३. कचित् ‘सुवित्थिण्ण' इति ।