________________
श्री महानिशीथ सूत्रम्
य
गोयमा ! पढमं नाणं तओ दया, दयाए य सव्वजगज्जीवपाणभूयसत्ताणं अत्तसम-दरिसित्तं, सव्वजगजीवपाणभूयसत्ताणं अत्तसमदंसणाओ य तेसिं चेव संघट्टणपरियावण-किलावणोद्दावणाइदुक्खुप्पायण-भय-विवज्जणं । तओ अणासवो, अणासवाओ य संवुडासवदारत्तं, संवुडासवदारत्तेणं च 'दमो पसमो, तओ य समसत्तुमित्तपक्खया, समसत्तुमित्तपक्खयाए य अरागदोसत्तं, तओ य अकोहया अमाणया अमायया अलोभया, अकोहमाणमायालोभयाए य अकसायत्तं, तओ य सम्मत्तं, सम्मत्ताओ य जीवाइ पयत्थपरिन्नाणं, तओ सव्वत्थ अपडिबद्धत्तं, सव्वत्थाऽपडिबद्धत्तेण अन्नाणमोहमिच्छत्तक्खयं, तओ विवेगो, विवेगाओ य हेयउवाएवत्थवियालणेगंतबद्ध-लक्खत्तं तओ य अहियपरिच्चाओ हियायरणे य अच्चंतमब्भुज्जमो, तओ य परमपवित्तुत्तमखंतादिदसविहअहिंसालक्खणधम्माणुट्ठाणिक्ककरणकारवणासत्तचित्तया, तओ य खंतादिदसविहअहिंसा-लक्खणधम्माणुट्ठाणिक्ककरणकारावणासत्तचित्त सव्वुत्तमा खंती सव्युत्तमं मिउत्तं सव्वुत्तमं अजवभावत्तं सव्वुत्तमं सबज्झब्भंतरसव्वसंगपरिच्चागं सव्वुत्तमं सबज्झब्भंतर दुवालसविहं अच्चंत घोरवीरुग्गकट्ठतवचरणाणुट्ठाणाभिरमणं सव्वुत्तमं सत्तर सविहकसिणसंजमाणुट्ठाणपरिपालणेक्कबद्धलक्खत्तं सव्वुत्तमं सच्चुग्गिरणं छक्कायहियं अणिगूहियबलवीरियपुरिसक्कारपरक्कमपरितोलणं च सव्वुत्तमसज्झायज्झाण-सलिलेण पावकम्ममललेवपक्खालणंति सव्युत्तमुत्तमं आकिंचणं सव्वुत्तममुत्तमं परमपवित्तुत्तम - सव्वभाव-भावंतरेहिं णं सुविसुद्धसव्वदोसविप्पमुक्कणवगुत्तीसणाह-अट्ठारसपरिहारट्ठाण-परिवेढिय
सुदुद्धर-घोरबंभवय-धारणंति,
।१०। तओ एएसिं
चेव
सव्वुत्तमखंतीमद्दवअज्जवमुत्तीतवसंजमसच्चसोय-आकिंचणसुदुद्धरबंभसव्वसमारंभविवज्जणं 1991 तओ
वयधारणसमुट्ठाणेणं च
१. इन्द्रियनोइन्द्रियदमप्रधानोपशम इति ।
६१