________________
६०
श्री महानिशीथ सूत्रम्-अध्य०३ वमण-विरेयण-बहुवेल्लिंदजालसमुद्धरणकढण-काढणवणस्सइवल्लिमोडण-तच्छणाइ-बहुदोस-विज्जगसत्थपउंजणा-हिज्जणज्झावण-कुसीले ।१४। एवं जाणवंजणा ।१५। जोगचुन्न ।१६। 'वन्नधाउव्वाय ।१७। रायदंडणीई ।१८। सत्थऽसणिपव्व ।१९। अग्घकंड ।२०। रयणपरिक्खा ।२१। रसवेहसत्थ ।२२। अमच्चसिक्खा ।२३। गूढमततंत ।२४। कालदेस ।२५। संधिविग्गहोवएस ।२६। सत्थ ।२७। मम्म ।२८। जाणववहार ।२९। निरुवणत्थसत्थ-पउंजणाहिजण- अपसत्थनाणकुसीले ।
एवमेएसिं चेव पावसुयाणं वायणापेहणापरावत्तणा-अणुसंधणासवणायन्नणअपसत्थ- नाणकुसीले ।७।
तत्थ जे य ते सुपसत्थनाण-कुसीले तेवि य दुविहे णेए - आगमओ णोआगमओ य, तत्थ आगमओ सुपसत्थं पंचप्पयारं णाणं आसायंते सुपसत्थ-नाणधरे वा आसायंते सुपसत्थनाणकुसीले ।८।
नो आगमओ य सुपसत्थनाणकुसीले अट्ठहा णेए, तं जहा-अकालेणं सुपसत्थनाणहिजज्झावणकुसीले । अविणएणं सुपसत्थनाणाहिज्जणज्झावणाकुसीले । अबहुमाणेणं सुपसत्थनाणाहिजणकुसीले । अणोवहाणेणं सुपसत्थ- नाणाहिजणज्झावण-कुसीले । जस्स य सयासे सुपसत्थं सुत्तत्थोभयमहीयं तं निण्हवणसुपसत्थनाणकुसीले । सरवंजणहीणक्खरियच्चक्खरियहिज्जणज्झावण-सुपसत्थनाणकुसीले । विवरीयसुत्तत्थोभयाहिज्जणज्झावणसुपसत्थनाणकुसीले । संदिद्धसुत्तत्थोभयाहिज्जणज्जावण-सुपसत्थणाण-कुसीले । तत्थ एएसिं अट्ठण्डंपि पयाणं गोयमा ! जे केइ अणोवहाणेणं सुपसत्थं णाणमहीयंति अज्झावयंति वा अहीयंते इ वा अज्झावयंते इ वा समणुजाणंति ते णं महापावकम्मे महतीं सुपसत्थनाणस्साऽऽसायणं पकुव्वंति ।९। ____ से भयवं ! जइ एवं ता किं पंचमंगलस्स णं उवहाणं कायव्वं ? १. धातूत्पादो धातुवादो वेति ।