________________
श्री महानिशीथ सूत्रम् - अध्य० ३
अरहंताणं'ति पढमज्झयणं अहिज्जेयव्वं, तद्दियहे य आयंबिलेणं पारेयव्वं I तहेव यदि अणेगाइसयगुणसंपओववेयं अणंतरभणियत्थपसाहगं अनंतरुत्तेणेव कमेणं दुपयपरिच्छिन्नेगालावगपंचक्खरपरिमाणं 'नमो सिद्धाणं' ति बीयज्झयणं अहिज्जेयव्वं, तद्दियहे य आयंबिलेण पारेयव्वं । एवं अणंतरभणिएणेव कमेणं अनंतरुत्तत्थ पसाहगं तिपदपरिच्छिन्ने गालावगं सतक्खरपरिमाणं 'नमो आयरियाणं' ति तइयमज्झयणं आयंबिलेणं अहिज्जेयव्वं । तहा अनंतरुत्तत्थपसाहगं तिपयपरिच्छिन्नेगालावगं सत्तक्खरपरिमाणं 'नमो उवज्झायाणं' ति चउत्थमज्झयणं चउत्थदिने आयंबिलेनेव । तहेव अनंतरभणि अत्थपसाहगं पंचपयपरिच्छिन्ने गालावग - नवक्खर परिमाणं ' णमो लोए सव्वसाहूणं ति पंचममज्झयणं पंचमदिणे आयंबिलेण । तहेव तयत्थाणुगामियं एक्कारसपयपरिच्छिन्नतियाला- वगतित्तीसक्खरपरिमाणं 'एसो पंचनमोक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढमं हवइ मंगलमितिचूलंति छट्टसत्तमट्टमदिणे तेणेव कमविभागेणं आयबिलेहिं अहिज्जेयव्वं । एवमेयं पंचमगलमहासुयक्खंधं सरवन्नपयसहियं पयक्खरबिंदुमत्ताविसुद्धं गुरुगुणोववेयगुरुवइ कसिणमहिजित्ताणं तहा कायव्वं जहा पुव्वाणुपुब्बीए पच्छाणुपुब्बीए अणाणुपुव्वीए जीहग्गे तरेज्जा । तओ तेणेवाणंतरभणियतिहिकरणमुहुत्तनक्खत्तजोगलग्ग ससीबल - जंतुविरहिओगासचेइयालगाइकमेणं अट्टमभत्तेणं समणुजाणाविऊणं गोयमा ! महया पबंधेण सुपरिफुडं णिउणं असंदिद्धं सुत्तत्थं अणेगहा सोऊणावधारेयव्वं । एयाए विहीए पंचमंगलस्स णं गोयमा ! विणओवहाणो कायव्यो |१२|
६४
से भयवं भयवं ! किमेयस्स अचिंतचिंतामणिकप्पभूयस्स णं पंचमंगलमहासुयक्खंधस्स सुत्तत्थं पन्नतं ? गोयमा ! एमाइयं एयस्स अचिंतचितामणिकप्पभूयस्स णं पंचमंगलमहासुयक्खंधस्स णं सुत्तत्थं पण्णत्तं तं जहा जे णं एसा पंचमंगलमहासुयक्खंधे से णं