________________
श्री महानिशीथ सूत्रम् - अध्य०५
धम्मक हाइणा विणोएणं पुणो गंतुं पयत्तो, ताहे भणिओ सो महाणुभागो गोयमा ! तेहिं दुरंतपंतलक्खणेहिं लिंगोवजीवीहिं भट्टायारुम्मग्गपवत्तगऽभिग्ग- हीयमिच्छादिट्ठीहिं, जहा णं भयवं ! जइ तुममिहई एक्कं वासारत्तियं चाउम्मासियं 'पउंजियं ता णमेत्थं एत्तिगे चेइयालगे भवंति णूणं तुज्झाणत्तीए, ता कीरओ अणुग्गहत्थमम्हाणं इहेव चाउम्मासियं, ताहे भणियं तेण महाणुभागेणं गोयमा ! जहा भो भो पियवए ! जइ वि जिणालए तहा वि सावज्जमिणं णाहं वायामित्तेणं २ पेयं आयरिज्जा, एवं च समयसारपरं तत्तं जहट्टियं अविवरीयं णीसंकं भणमाणेणं तेसिं मिच्छादिट्ठीलिंगीणं साहुवेसधारीणं मज्झे गोयमा ! आसकलियं तित्थयरणामकम्मगोयं तेणं कुवलयप्पभेणं, एगभवावसेसीकओ भवोयही । तत्थ य दिट्ठो अप्पुल्लवणिज्जनामसंघमेलावगो अहेसि, तेहिं च बहूहिं पावमईहिं लिंगिण - लिंगिणियाहिं परोप्परमेगमयं काऊणं गोयमा ! तालं दाऊणं विप्पलोइयं चेव तं तस्स महाणुभागसुमहतवस्सिणो कुवलयप्पहाभिहाणं कयं च से सावज्जायरियाभिहाणं सद्दकरणं, गयं च पसिद्धीए, एवं च * सद्दिज्ज्रमाणोऽवि सो तेणापसत्थसद्दकरणेणं तहावि गोयमा ! ईसिंपि कुप्पे |२८|
१४८
अहऽन्नया तेसिं दुरायाराणं सद्धम्मपरंमुहाणं अगारधम्माणगारधम्मोभयभट्ठाणं लिंगमेत्तनामपव्वइयाणं कालक्कमेणं संजाओ परोप्परं आगमवियारो जहा णं सड़ढगाणमसई संजया चेव मढदेउले पडिजागरेंति खंडपडिए य समारावयंति, अन्नं च जाव करणिजं तं पइ समारंभे कज्रमाणे जइस्सावि णं णत्थि दोससंभवं, एवं च केई भणति संजमं मोक्खनेयारं, अन्ने भांति - जहा णं पासायवडिंसए पूयासक्कारबलिविहाणाईसु णं तित्थुच्छप्पणा चेव
9.
प्रयोजितवान् उपदिष्टवान्वेति । २. अप्येतद् यदिवा 'एयं पाठान्तरमाश्रित्यैतदिति । ३. अल्पमुल्लपनीयं यत्र स तथा रहसीति । ४. शब्दायितोऽपीति ।