________________
१४९
श्री महानिशीथ सूत्रम् मोक्खगमणं, एवं तेसिमविइयपरमत्थाणं पावकम्माणं जं जेण सिटुं सो तं चेवुद्दामुस्सिखलेणं मुहेणं पलवति, ताहे समुट्ठियं वादसंघट्ट, नत्थि य कोई तत्थ आगमकुसलो तेसिं मज्झे जो तत्थ जुत्ताजुत्तं वियारेइ जो य पमाणपुव्वमुवइसइ, तहा एगे भणंति जहा अमुगो अमुगत्थामे चिट्टे, अन्ने भणंति - अमुगो, अन्ने भणंति - किमित्थ बहुणा पलविएणं ? सव्वेसिमम्हाणं सावज्जायरिओ एत्थ पमाणंति, तेहिं भणियं जहा एवं होउत्ति हक्कारावेह लहुं । ___ तओ हक्काराविओ गोयमा ! सो तेहिं सावजायरिओ, आगओ दूरदेसाओ अप्पडिबद्धत्ताए विहरमाणो सत्तहिं मासेहिं, जाव णं दिट्ठो एगाए अजाए । सा य तं कटुग्गतवचरणसोसियसरीरं चम्मट्टिसेसतणुं अच्चंतं तवसिरीए दिपंतं सावज्जायरियं पेच्छिय 'सुविम्हियंऽतक्करणा वियक्किउं पयत्ता अहो किं एस महाणुभागो णं सो अरहा किं वा णं धम्मो चेव मुत्तिमंतो ? किं बहुणा ?, तियसिंदवंदाणंपि वंदणिज्जपायजुओ एसत्ति चिंतिऊणं भत्तिभरनिब्भरा आयाहिणपयाहिणं काऊणं उत्तिमंगेणं संघट्टमाणी झडित्ति णिवडिया चलणेसुं गोयमा ! तस्स णं सावजायरियस्स । दिट्ठो य सो तेहिं दुरायारेहिं पणमिजमाणो । अन्नया णं सो तेसिं तत्थ जहा जगगुरुहिं उवइ8 तहा चेव गुरुवएसाणुसारेणं, आणुपुव्वीए जहट्टियं सुत्तत्थं वागरेइ तेऽवि तहा चेव सद्दहति । अन्नया ताव वागरियं गोयमा ! जाव णं एक्कारसण्हमंगाणं चोद्दसण्हं पुव्वाणं दुवालसंगस्स णं सुयनाणस्स णवणीयसारभूयं सयलपावपरिहारट्ठकम्मनिम्महणं आगयं इणमेव गच्छमेरापन्नवणं महानिसीहसुयक्खंधस्स पंचमज्झयणं, एत्थेव गोयमा ! ताव णं वक्खाणियं जाव णं आगया इमा गाहा ।
'जत्थित्थीकरफरिसं अंतरियं कारणेवि उप्पन्ने ।
अरहाऽवि करेज्ज सयं तं गच्छं मूलगुणमुक्कं ।।१२७।। १. सुविस्मिताऽन्तःकरणेति ।