________________
श्री महानिशीथ सूत्रम् - अध्य० ५
तओ गोयमा ! अप्पसंकिएणं चेव चिंतियं तेणं सावज्जायरिएणं जहा णं जइ इह एयं जहट्ठियं पन्नवेमि तओ जं मम वंदणगं दाउमाणीए तीए अज्जाए उत्तिमंगेण चलणग्गे पुट्टे तं सव्वेहिंपि दिट्ठमेएहिंति ता जहा मम सावज्जायरियाभिहाणं कयं तहा अन्नमवि किंचि 'एत्थमुट्टकं काहिंति जेणं तु सव्वलोए अपुज्जो भविस्सं, ता अहमन्ना सुत्तत्थं पन्नवेमि ? ता णं महती आसायणा, तो किं करियव्वमेत्थंति ?, किं एयं गाहं परुवयामि ? किं वा ण ? अन्नहा वा पन्नवेमि ? अहवा हाहा ण जुत्तमिणं उभयहावि अच्चंतगरहियं आयहियट्टीणमेयं, जओ णमेस समयाभिप्पाओ जहा णं जे भिक्खू दुवालसंगस्स णं सुयनाणस्स असई चुक्कखलियपमायासंकादी-सभयत्तेणं पयक्खरमत्ताबिंदुमवि एवं परुविज्जा अन्नहा वा पन्नवेज्जा संदिद्धं वा सुत्तत्थं वक्खाणेज्जा अविहीए अओगस्स वा वक्खाणेज्जा, से भिक्खू अणंतसंसारी भवेज्जा, ता किं एत्थं ? जं होही तं च भवउ, जहट्ठियं चेव गुरुवएसाणुसारेणं सुत्तत्थं पवक्खामित्ति चिंतिऊणं गोयमा ! पवक्खाया णिखिलावयवविसुद्धा सा तेण गाहा ।
१५०
एयावसरंमि चोइओ गोयमा ! सो तेहिं दुरंतपंतलक्खणेहिं जहा जइ एवं वा तुमंपि ताव मूलगुणहीणो जाव णं संभरसु तं जं तद्दिवसं ती अज्जाए तुझं वंदणगं दाउकामाए पाए उत्तमंगेणं पुट्ठे, ताहे इहलोइगायसभीरु खरसत्थरीहुओ गोयमा ! सो सावज्जायरिओ विचिंतिओ जहा जं मम सावज्जायरियाभिहाणं कयं इमेहिं तहा तं किंपि संपयं काहिंति जेणं तु सव्वलोए अपुजो भविस्सं, ता किमित्थं परिहारगं दाहामित्ति चिंतमाणेणं संभरियं तित्थयरवयणं, जहा णं जे केई आयरिए इ वा मयहरए इ वा गच्छाहिवई सुयहरे भवेज्जा से णं जंकिंचि सव्वन्नुणंतनाणीहिं पावाववायट्ठाणं पडिसेहियं तं
9.
असमञ्जसमिति । २. 'हीरु' पाठान्तरमिति । ३. अत्यन्तजडीभूत इति । ४. मैथुनस्याऽपवादस्थानं प्रतिषेधितमिति ।