________________
श्री महानिशीथ सूत्रम्
से भयवं ! केणं अट्ठेणं एवं वुच्चइ जहा णं आवरसगाणि ? गोयमा ! असेसकसिणट्टकम्मक्खयकारिउत्तमसम्मद्दंसणनाणचारित्तअच्चंतघोरवीरुग्गकट्ठसुदुक्करतवसाहणट्ठा परूविति । नियमित- विभत्तुद्दिट्ठपरिमिणं कालसमएणं पयंपयेणाहन्निसाणुसमयमाजम्मं अवस्समेव ' तित्थयराइसु कीरंति अणुट्ठिज्जति उवइसिति परूविनंति पन्नवि ंति सययं, एएणं अट्टेणं एवं वुच्चइ गोयमा ! जहा णं आवरसगाई । तेसिं च णं गोयमा ! जे भिक्खू कालाइक्कमेणं वेलाइक्कमेणं समयाइक्कमेणं अलसायमाणे अणोवउत्तपमत्ते अविहीए अन्नेसिं च असद्धं उप्पायमाणे अन्नयरमावस्सगं पमाइय पमाइय संतेणं बलवीर - एणं 'सातलेहडत्ताए आलंबणं वा किंचि घेत्तूणं चिराइयं पउरिया णो णं जहुत्तयालं समणुट्टेज्जा से णं गोयमा ! महापायच्छित्ती भवेज्जा |४|
२०५
"
से भयवं किं तं बिइयं पायच्छित्तस्स णं पयं ? गोयमा ! बीयं तइयं चउत्थं पंचमं जाव णं संखाइयाइं पायच्छित्तस्स णं पयाई ताव णं एत्थं चेव पढमपायच्छित्तपए " अंतरोवगयाई समणुविंदा । से भयवं ! केणं अद्वेणं एवं बुच्चइ ? गोयमा ! जओ णं सव्वास्सगकालाणुपेंही भिक्खू णं रोद्दट्टज्झाणरागदोसकसायगारवममकाराइसु णं अणेगपमायालंबणेसु च सव्वभाव-भावंतरतरेहिं णं अचंतविप्पमुक्को भवेज्जा, केवलं तु नाणदंसणचारित्तं तवोकम्मसज्झायज्झाणसद्धम्मावस्सगेसु अच्चंत अणिगूहियबलवीरियपरक्कमे सम्मं अभिरमेज्जा । जाव णं सद्धम्मावस्सगेसु अभिरमेज्जा ताव णं सुसंवुडासवदारे हवेज्जा । जाव णं सुसंवुडासवदारे हवेज्जा ताव णं सजीववीरिएणं अणाइभव-गहण-संचियाणिदुट्ठट्ठकम्मरासीए एगंतणिट्ठ- वणेक्कबद्धलक्खो अणुक्कमेण निरुद्धजोगी भवेत्ताणं निद्दड्ढासेसकम्मेंधणे विमुक्कजाइजरामरणचउगइसंसारपासबंधणे य सव्वदुक्खविमोक्ख- तेलोक्कसिहरनिवासी भवेज्जा । एएणं अद्वेणं गोयमा ! एवं वुच्चइ जहा णं एत्थं चेव पढमपए अवसेसाई पायच्छित्तपयाइं 'अंतरोवगयाई समणुविंदा | ५ | १. तीर्थंकरादिषु सत्सु इति शेष इति । २. सुखलाम्पट्येनेति । ३. चिरायितमिति । ४. प्रकुर्यादिति । ५. समाविष्टानि समनुविद्या इति