________________
श्री महानिशीथ सूत्रम् - अध्य०७
कहिंचि कत्थइ वायाइ वा मणसा इ वा कायेण इ वा तिकरणविसुद्धीए सव्व-भावभावंतरेहिं चेव संजममायरमाणो असंजमेणं छज्जा तस्स णं विसोहिपयं पायच्छित्तमेव तेणं पायच्छित्तेणं गोयमा ! तस्स विसुद्धिं उवदिसिज्जा, न अन्नहत्ति । तत्थ णं जेसुं जेसुं ठाणेसुं जत्थ-जत्थ जावइयं पच्छित्तं तमेव ' निट्टंकियं पच्छित्तं भन्नइ ।
२०४
से भयवं ! केणमट्टेणं भन्नइ जहा णं तमेव निट्टंकियं भन्नइ ? गोयमा ! अणंतराणंतरक्कमेणं इणमो पच्छित्तसुत्ता, अणेगे भव्वसत्ता चउगइसंसारचारगाओ बद्धपुट्ठनिकाइयदुव्विमोक्खघोरपारद्धकम्मनियडाइं संन्निऊण अचिरा विमुच्चिहिंति । अन्नं च इणमो पच्छित्तसुत्तं अगगुणगणाइन्नस्स दढव्वयचरित्तस्स एगंतेणं जोगस्सेव 'विवक्खिए पएसे चउकन्नं पन्नवेयव्वं णो छकन्नं पन्नवेयव्वं तहा य जस्स जावइएणं पायच्छित्तेणं परमविसोही - भवेज्जा तं तस्स णं अणुयत्तणाविरहिण धम्मेक्करसिएहिं वयणेहिं जहट्ठियं अणूणाहियं तावइयं चेव पायच्छित्तं पयच्छेज्जा । एएणं अद्वेणं एवं बुच्चइ जहा णं गोयमा ! तमेव निट्टंकिय पायच्छित्तं भन्नइ । १ ।
से भयवं ! कइविहं पायच्छित्तमुवइट्टं ? गोयमा ! दसविहं पायच्छित्तं उवइट्टं, तं च अणेगहा जाव णं पारंचिए |२|
से भयवं ! केवइयं कालं जाव इमस्स णं पायच्छित्तसुत्तस्साणुट्टाणं वहिही ? गोयमा ! जाव णं कक्की णामे रायाणे निहणं गच्छिय, एक्कजिणाययणमंडियं वसुहं सिरिप्पभे अणगारे, भयवं ! उड्ढं पुच्छा, गोयमा ! उड्ढं न केई एरिसे पुण्णभागे होहि जस्स णं इणमो सुयक्खंधं उवइसेज्जा ।३।
से भयवं ! केवइयाइं पायच्छित्तस्स णं पयाई ? गोयमा ! संखाइयाई पायच्छित्तस्स णं पयाई से भयवं ! तेसिं णं संखाइयाणं पायच्छित्तपयाणं किं तं पढमं पायच्छित्तस्स णं पयं ? गोयमा ! पइदिणकिरियं । से भयवं । किं तं पइदिणकिरियं ? गोयमा ! जमणुसमयाहन्निसा पाणोवरमं जावाणुयव्वाणि संखेज्जाणि आवस्सगाणि ।
१. निश्चितमिति । २. विवक्षिते विपक्षिते वा पृथग्भूत इति ।