________________
६७
श्री महानिशीथ सूत्रम् हाहिट्ठियत्तेणं तिहंपि लोगाणं संजणिय-गरुय- महंतमाणसाणंदे, तहा य मंतरसंचिय - गरुयपुण्णपब्भार - संविढत्ततित्थयरनामकम्मोदएणं दीहरगिम्हायवसंताव- किलंतसिहिउलाणं व पढमपाउसधाराभरवरिसंतघणसंघायमिव परमहिओवएसपयाणाइणा घणरागदोसमोहमिच्छत्ताविरइपमायदुट्टकिलिट्टज्झवसायाइसमज्जियासुह- घोरपावकम्मायवसंतावस्स णिण्णासगे भव्वसत्ताणं अणेगजम्मतरसंविढ़त्तगुरुयपुन्नपदभाराइसयबलेणं समज्जियाउलबलवीरिएसरिय सत्तपरक्कमाहिट्ठियतणू सुकंतदित्तचारुपायंगुढग्गरुवाइसएणं सयलगहनक्खत्तचंदपंतीणं सूरिए इव पयंडप्पयावदसदिसपयासविप्फुरंतकिरणपब्भारेणं णियतेयसा विच्छायगे सयलग्गविजाहरणरामरी'णं सदेवदाणविंदाणं सुरलोगाणं सोहग्गकंतिदित्तिलावन्नरुवसमुदयसिरीए साहावियकम्मक्खयजणियदिव्वकयपवरनिरुवमाणन्नसरिसविसेसाइसयाइसयलकलाकलावविच्छड्डुपरिदसणेणं भवणवइवाणमंतरजोइसवेमाणियाहमिंदसइंदच्छरासकिन्नरणरविजाहरस्स ससुरासुरस्सावि णं जगस्स अहो ३ अज्ज अदिठ्ठपुव्वं दिट्ठमम्हेहिं इणमो सविसेसाउलमहंताचिंतपरमच्छेरयसंदोहं समग्गलमेवेगट्ठसमुइयं दिलृति तक्खणउप्पन्नघणनिरंतरबहलमप्पमेयऽचिंतअंतोसहरिसपीयाणुरायवसपवियंभंताणुसमय-अहिणवाहिणवपरिणामविसेसत्तेणं महमहति जंपिरपरोप्पराणं विसायमुवगयहहहह धीधिरत्थु अधन्ना अपुन्ना वयमिइणिंदिरअत्ताणगमणंतरसंखुहियहिययमुच्छिर सुलद्धचेयणसुपुण्णसिढिलियसगत्तआउंटण-पसारणा-उंमेसनिमेसाइसारीरियवावारमुक्केवलं अणोवलक्खक्खलंतमंदमंददीहहुँहुंकारविमिस्समुक्कदीहउण्हवहलनी- 'सासेगत्तेणं अइअभिनिविट्ठबुद्धी सुणिच्छियमणस्स णं जगस्स, किं पुण तं तवमणुचिट्ठेमो जेणेरिसं पवरिद्धिं लभिज्जत्ति, तग्गयमणस्स णं दंसणा चेव णियणियवच्छत्थलनिहिजंत करयलुप्पाइयमहंत-माणसचमक्कारे, ता गोयमा ! -णं एवमाइअणंतगुणगणाहिट्ठियसरीराणं तेसिं १. 'रा' कचित् २. निधीयमानेति तथा 'निहिप्पंत' पाठान्तरमपीति ।