________________
६६
कस्सई मणसावि पावमायरंतित्ति णामठवणादीहिं अणेगहा पन्नाविति ।
वा
-
श्री महानिशीथ सूत्रम् - अध्य० ३
आयरिया, एवमेते
तहा सुसंवुडासवदारे मणोवयकायजोगत्तउवउत्ते विहिणासरवंजणमत्ता बिंदुपयक्खरविसुद्ध दुवालसंग सुयना - णज्झयणज्झावणं परमप्पणो अ मोक्खोवायं झायंतित्ति उवज्झाए, थिरपरिचियमणंतगमपज्जवत्थेहिं वा दुवालसंगं सुयनाणं चिंतंति अणुसरंति एगग्गमाणसा झायंतित्ति वा उवज्झाए, एवमेतेहिं अणेगहा पन्नविज्र्ज्जति ।
तहा अच्चंतकट्ठउग्गुग्गयर
घोरतवचरणाइ अणेगवयनियमो -
ववासनाणाभिग्गहविसेससंजमपरिवालण-सम्मंपरीसहोवसग्गाहियासणेणं सव्व- दुक्खविमोक्खं मोक्खं साहयंतित्ति साहवो ।
अयमेव इमाए चूलाए भाविज - एतेसिं नमोक्कारो । एसो पंचनमोक्कारो किं करेज्जा ? सव्वं पावं - नाणावरणीयादिकम्मविसेसं तं पयरिसेणं दिसोदिसं णासयइ सव्वपावप्पणासणो, एस चूलाए पढमो उद्देसओ, एसो पंचनमोक्कारो सव्वपावप्पणासणो किं विहेउ ?, मंगो - निव्वाणसुहसाहणेक्कखमो सम्मद्दंसणाइआराहओ अहिंसालक्खणो धम्मो तं मे लाएजत्ति मंगलं । ममं भवाओ संसाराओ गलेज्जा - तारेज्जा मंगलं, बद्धपुट्टनिकाइयट्टप्पगारकम्मरासिं मे गालिज्जा 'विलिज्जवेज्जत्ति वा मंगलं । एएसि मंगलाणं अन्नेसिं च मंगलाणं सव्वेसिं किं ? पढमं-आदीए अरहंताणं थुई चेव हवइ मंगलं, इति एस समासत्थो, वित्थरत्थं तु इमं तंजहा
वा
तेणं कालेणं तेणं समएणं गोयमा ! जे केई पुव्वं वा वन्निय-सद्दत्थे अरंहेत भगवंते धम्मतित्थगरे भवेज्जा से णं परमपुज्जाणंपि पुज्जयरे भवेज्जा, जओ णं ते सव्वेऽवि एयलक्खणसमन्निए भवेज्जा, तंजहा-अचिंत अप्पमेयनिरुवमाणण्ण- सरिसपवरवरुत्तमगुणो
१. ' विलेजे' क्वचित् पाठान्तरमिति ।