________________
श्री महानिशीथ सूत्रम्
ता विजलधणे रणे. मरुदेसे दिट्टीविसो । सप्पो होऊण पंचमगं, पुढविं पुणरवि गओ || २९३॥ एवं सो लक्खणज्जाए, जीवो गोयमा ! चिरं । घणघोरदुक्खसंतत्तो, चउगइसंसारसागरे ।। २९४ ।।
नारयतिरियकुमणुएसुं, आहिंडित्ता पुणोविहं । होही सेणियजीवस्स, तिथे पउमस्स खुजिया || २९५||
तत्थ य दोहग्गखाणी सा, गामे नियजणणीओ विय । गोयम ! दिट्ठा न कस्सावि, 'अच्छीय रइदा तहिं भवे ।। २९६ || ताहे सव्वजणेहिंसा, उव्वियणिञ्जत्तिकाउणं । मसिगेरुयविलित्तंगा, खरेरूढा भमाडिउं ॥ २९७॥
गोयमा ! ओपक्खपक्खेहिं, वाइयखरविरसडिंडिमं । निद्धाडिहिई ण अन्नत्थ, गामे लहिहिइ पविसिउं ।।२९८।।
ताहे कंदफलाहारा, रन्नवासे वसंतिया ।
दट्ठा 'सच्छंदरेण वियणत्ता, णाही मज्झदेस ।। २९९।।
तओ सव्वं सरीरं से 'भरिज्जुंसुंदराण य । तेहिं तु विलुप्पमाणी सा, दूसहघोरदुहाउरा ||३००|| वियणत्ता पउमतित्थयरं, तप्प से समोसढं ।
१८९
पेच्छिही जाव ता तीए, अन्नेसिमवि बहुवाहिवेयणापरिगयसरीराणं तद्देसविहारिभव्वसत्ताणं नरनारिगणाणं तित्थयर - दंसणा चेव सव्वदुक्खं विणिट्ठी ||३०१ ||
१. अक्ष्णो रतिदा - आनन्ददात्री न भवेदिति । २. 'मच्छंदरेण पाठान्तरमिति । ३. भरिष्यते उन्दरैरिति ।