________________
श्री महानिशीथ सूत्रम्
अग्गला, नरयावयारस्स णं समोयरणवत्तणी, अभुमयं विसकंदलिं अणग्गियं चडुलिं, अभोयणं विसूइयं, अणामियं वाहिं, अवेयणं मुच्छं, अणोवसग्गि मारिं, अणियलिं गुत्तिं, अरज्जुए पासे, अहेउए मच्छु, तहा य णं गोयमा ! इत्थिसंभोगे पुरिसाणं मणसावि णं अचिंतणिज्जे अणज्झवसणिजे अपत्थणिजे 'अणीहणिजे अवियप्पणिज्जे असंकप्पणिज्जे अणभिलसणिजे असंभरणिजे तिविहंतिविहेणंति, जओ णं इत्थीणं नाम पुरिसस्स णं गोयमा ! सव्वष्पगारेसुंपि दुस्साहियं विपिव दोसुप्पायणं संरंभसंजणगंपिव अपुट्ठधम्मं खलियचारित्तं पिव अणालोइयं अणिदियं अगरहियं अकयपायच्छित्तज्झवसायं पडुच्च अणंतसंसारपरियट्टणं दुक्खसंदोहं कयपायश्चित्तविसोहिं पिव पुणो असंजमायरणं महंतपावकम्मसंचयं हिंसंपिव सयलतेलोक्कनिंदियं अदिट्ठपरलोगपच्चवायं, घोरंधयारणरयवासो इव णिरंतराणेगदुक्खनिहित्ति ।
"
अंगपच्चंगसंठाणं, चारुल्लवियपेहियं ।
इत्थीणं तं न निज्झाए, कामरागविवडणं || १५६ ।।
तक्खणपसूयजीवंत-मुद्ध
भवंति,
तहा य इत्थीओ नाम गोयमा ! पलयकालरयणीमिव सव्वकालं तमोवलित्ताओ भवंति विज्जु इव खणदिट्ठनट्टपेम्माओ भवंति, सरणागयघायगो इव एक्कजंमियाओ, नियसिसु-भक्खीओ इव महापावकम्माओ खरपवणुच्चालियलवणोदहीवेला इव बहुविहविकप्पकल्लोलमालाहिं खणंपि एगत्थ असंठियमाणसाओ भवंति सयंभुरमणोदहीमिव दुरवगाहकइतवाओ भवंति, पवणो इव चडुलसहावाओ भवंति, अग्गी इव सव्वभक्खाओ, वाऊ इव सव्वफरिसाओ, इव सव्वफरिसाओ. तक्करो इव
४९
१. अस्पृहणीय इति । २. 'सारंभसंजणगंपिव पुणो असंजमायरणं अपुट्ट.' पाठान्तरमिति । ३ सर्पिण्य इवेति ।