________________
४८
श्री महानिशीथ सूत्रम्-अध्य०२ सामन्नसंजएइ वा रायसंसिएइ वा वायलद्धिजुत्तेइ वा तवोलद्धिजुत्तेइ वा जोगचुन्नलद्धिजुत्तेइ वा विन्नाणलद्धिजुत्तेइ वा जुगप्पहाणेइ वा पवयणप्पभावगेइ वा तमित्थियं अन्नं वा रामेज वा कामेज वा अभिलसेज वा भुंजेज वा परिभुंजेज वा जाव णं वियंमं वा समायरेजा से णं दुरंतपंतलक्खणे अहन्ने अवंदे अदट्ठव्वे अपवित्ते अपसत्थे अकल्लाणे अमंगल्ले निंदणिज्जे गरहणिज्जे खिंसणिज्जे कुच्छणिज्जे से णं पावे से णं पावपावे से णं महापावे से णं महापावपावे से णं भट्ठसीले से णं भट्ठायारे से णं निभट्टचारित्ते महापावकम्मकारी, जया णं पायच्छित्तमब्भुट्ठिज्जा तओ णं मंदरतुंगेणं वइरेणं सरीरेण उत्तमेणं संघयणेणं उत्तमेणं पोरुसेणं उत्तमेणं सत्तेणं उत्तमेणं 'तत्तपरिन्नत्तणेणं उत्तमेणं वीरियसामत्थेणं उत्तमेणं संवेगेणं उत्तमाए धम्मसद्धाए उत्तमेणं आउक्खएणं तं पायच्छित्तमणुचरेजा । तेणं तु गोयमा ! साहूणं महाणुभागाणं अट्ठारस परिहारट्ठाणाइं णव बंभचेरगुत्तीओ वागरिजंति ।२४।।
से भयवं ! किं पच्छित्तेणं सुज्झेजा ? गोयमा ! अत्थेगे जे णं सुज्झेज्जा, अत्थेगे जे णं नो सुज्झेजा । से भयवं ! के णं अटेणं एवं वुच्चइ- जहा णं गोयमा ! अत्थेगे जे णं सुज्झेजा अत्थेगे जे णं णो सुज्झेजा गोयमा ! अत्थेगे जे णं नियडीपहाणे सढसीले वंकसमायारे से णं ससल्ले आलोइत्ताणं ससल्ले चेव पायच्छित्तमणुचरेज्जा, से णं अविसुद्धसकलुसासए णो सुज्झेजा, अत्थेगे जे णं २ उज्जुपद्धरसरलसहावे जहावत्तं णीसल्लं नीसंकं सुपरिफुडं आलोइत्ताणं जहोवइ8 चेव पायच्छित्तमणुचेट्ठिज्जा से णं निम्मलनिक्कलुस विसुद्धासए विसुज्झेज्झा, एतेणं अटेणं एवं वुच्चइ जहा णं गोयमा ! अत्थेगे जे णं सुज्झेजा अत्थेगे जे णं नो सुज्झेज्जा ।२५।
तहा णं गोयमा ! इत्थी य णाम पुरिसाणमहम्माणं सव्वपावकम्माणं वसुहारा, तमरयपंकखाणी, सोग्गइमग्गस्स णं १, 'तत्तपरिणीणेणं' पाठान्तरमिति । २. ऋजुप्राध्वरसरलस्वभाव इति । ३. भूमिरिति ।