________________
श्री महानिशीथ सूत्रम् - अध्य० २
इव
हव्वपरिचत्तनेहाओ, वंगसभितरवाहिराणं
परत्थलोलाओ, साणो इव दाणमेत्तमित्तीओ, मच्छो एवमाइ अणेगदोसलक्खपडिपुण्णसव्वंगोअविणयविसमंजरीणं
महापावकम्माणं
इत्थी
अणवरयनिज्झरंत
५०
'तत्थुप्पन्न अणत्थ-'गच्छपसूईणं दुग्गंधासुईचिलीण'कुच्छणिज्जनिंदणिज्जखिंसणिज्जसव्वंगोवंगाणं सब्भंतरबाहिराणं परमत्थओ महासत्ताणं निविन्नकामभोगाणं गोयमा ! सव्युत्तमुत्तमपुरिसाणं के नाम सयन्ने सुविन्नायधम्माहम्मे खणमवि अभिलासं गच्छिज्जा ? |२६|
जासिं च णं अभिलसिउकामे पुरिसे तज्जोणिसंमुच्छिमपंचेंदियाणं एक्कपसंगेणं चैव णवण्हं सयसहस्साणं णियमा उ उद्दवगे भवेज्जा, ते य अच्चंतसुहुमत्ताउ मंसचक्खुणो ण पासिया |२७|
एएणं अद्वेणं एवं वुच्चइ जहा णं गोयमा ! णो इत्थीयं आलवेज्जा नो संलवेज्जा नो उल्लवेज्जा नो इत्थीणं अंगोवंगाई संणिरिक्खेज्जा जाव णं नो इत्थीए सद्धिं एगे बंभयारी अद्धाणं पडिवजेज्जा |२८|
से भयवं ! किमित्थीए संलावुल्लावंगोवंगनिरिक्खणं वज्जेज्जा उयाहु मेहुणं ? गोयमा ! उभयमवि । से भयवं ! किमित्थिसंजोगसमायरणे मेहुणे परिवजिया उयाहु णं बहुविहेसुं सचित्ताचित्तवत्थुविसएसु मेहुणपरिणामे तिविहंतिविहेणं मणोवइकायजोगेणं सव्वहा सव्वकालं जावजीवाएत्ति ? गोयमा ! सव्वं सव्वहा विवज्जिज्जा |२९|
से भयवं ! जे णं केई साहू वा साहूणी वा मेहुणमासेविजा से णं वंदेज्जा ? गोयमा ! जे णं केई साहू वा साहूणी वा मेहुणं सयमेव अप्पणा सेवेज्ज वा परेहिं उवइसेत्तुं सेवाविज्जा वा सेविजमाणं समणुजाणिज्जा या दिव्वं वा माणुसं वा तिरिक्खजोणियं वा जाव णं १. यत्रोत्पन्नस्तत्रानर्थसमुदायप्रसूतिर्याभ्यस्तास्तथातासां प्राकृतत्वात् पदव्यत्यय इति । २. 'गत्थ. ' पाठान्तरं । ३. मलमूत्रमिति ।