________________
५१
श्री महानिशीथ सूत्रम् करकम्माइं सचित्ताचित्तवत्थुविसयं वा विविहज्झवसाएणं कारिमाकारिमोवगरणेणं मणसा वा वयसा वा काएण वा से णं समणे वा समणी वा दुरंतपंतलक्खणे अदट्टव्वे अमग्गसमायारे महापावकम्मे णो णं वंदिज्जा णो णं वंदाविजा नो णं वंदिजमाणं वा समणुजाणेज्जा तिविहंतिविहेणं जाव णं विसोहिकालंति । से भयवं ! जे वंदेजा से किं लभेजा ? गोयमा ! जे तं वंदेजा से अट्ठारसण्हं सीलंगसहस्सधारीणं महाणुभागाणं तित्थयरादीणं महती आसायणं कुजा, जे णं तित्थयरादीणं आसायणं कुजा से णं अज्झावसायं पडुच्चा जाव णं अणंतसंसारियत्तणं लभेजा ।३०।।
'विप्पहिच्चित्थियं सम्म, सव्वहा मेहुणंपि य । अत्थेगे गोयमा ! पाणी, जे णो चयइ परिग्गहं ।।१५७।। जावइयं गोयमा ! तस्स, सचित्ताचित्तोभयत्तगं । पभूयं वाऽणु जीवस्स, भवेज्जा उ परिग्गहं ।।१५८।। तावइएणं तु सो पाणी, ससंगो मोक्खसाहणं । णाणाइतिगं ण आराहे, तम्हा वज्जे परिग्गहं ।।१५९।। अत्थेगे गोयमा ! पाणी, जे पयहित्ता परिग्गहं । आरंभं नो विवज्जेज्जा, जंचीयं भवपरंपरा ।।१६०।। आरंभे पत्थियस्सेगवियलजीवस्स वइयरे । संघट्टणाइयं कम्मं, जं बद्धं गोयमा ! मुणे ३ ।।१६१।।
एगे बेइंदिए जीवे एगं समयं अणिच्छमाणे बलाभिओगेणं हत्थेण वा पाएण वा अन्नयरेण वा सलागाइउवगरणजाएणं जे केई पाणी अगाढं संघट्टिज वा संघट्टावेज वा संघट्टिजमाणं वा अगाढं परेहि १. विप्रहाय स्त्रियमिति । २. यद्येयमिति । ३. 'सुण' पाठान्तरमिति ।