SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् १. पंचिंदियत्तणं माणुसत्तणं आयरिए जणे सुकुलं । साहुसमागमसुणणासद्दहणाऽ रोगपव्वज्जा ||४०९ ॥ सूलअहिविसविसूइयपाणियसत्थग्गिसंभमेहि च । देहंतरसंकमणं करेइ जीवो मुहुत्तेण ||४१०|| जावाउ सावसेसं जाव थेवो वि अत्थि ववसाओ । ताव करेज्ज अप्पहियं मा 'तप्पिहहा पुणो पच्छा ||४११।। सुरधणु-विज्जुखणदिट्ठनट्ठसंझाणुरागसिमिणसमं । देहं इति तु 'वियलइ आमय-भंडं व जल- भरियं ॥ ४१२ ॥ इय जाव ण चुक्कसि एरिसस्स खणभंगुरस्स देहस्स । उग्गं कट्ठे घोरं चरसु तवं नत्थि परिवाडी ||४१३ ॥ गोयमात्ति ! ‘वाससहस्संपि जई काऊणं संजमं सुविउलंपि । अंते किलिट्टभावो न विसुज्झइ कंडरीउव्व || ४१४।। अप्पेणवि कालेणं केइ जहगहियसीलसामन्ना । साहंति निययकज्जुं पोंडरियमहारिसिव्व जहा ||४१५|| २०१ ण अ संसारंमि सुहं जाइजरारणदुक्खगहियस्स । जीवस्स अत्थि जम्हा तम्हा मोक्खो उवाएओ । सव्वपयारेहिं सव्वहा सव्वभावभावंतरेहिं णं गोयमा || ४१६ ।। त्तिबेमि || महानिसीहसुयक्खंधस्स छट्ठमज्झयणं गीयत्थ विहारं नाम समत्तं मा संतपिष्यथेति । २. विगलति - क्षयमेति आमघट इव जलभृतस्तथा 'पणइ - आगमं व भंडं व' इत्यादि पाठान्तरमाश्रित्य प्रणयिसमागम इव क्षणस्थायी यद्वा जलभृतमिव मृण्मयं भाजनं प्रतिक्षणं विशेषेण गलति क्षयं च यातीति । ३. उपादेय इति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy