________________
२००
श्री महानिशीथ सूत्रम्-अध्य०६
गुरुदुक्खभरुक्कंतस्स अंसुनिवाएण जं जलं गलियं । तं अगडतलायनईसमुद्दमाईसु णवि होज्जा ।।३९९।। 'आवीयं थणछीरं सागरसलिलाओ बहुयरं होज्जा । संसारंमि अंणते 'अविलाजोणीए एक्काए ।।४००।। सत्ताहविवन्नसुकुहिय-साणजोणीए मज्झदेसंमि । किमियत्तण केवलएण जाणि मुक्काणि देहाणि ।।४०१।। तेसिं सत्तमपुढवीए सिद्धिखेत्तं च जाव उक्कुरुडं । चोद्दसरजूं लोगं अणंतभागेण वि भरेज्जा ॥४०२।। पत्ते य कामभोगे कालमणंतं इहं स उवभोगे । अप्पुव्वं चिय मन्नइ जीवो तहवि य विसयसोक्खं ॥४०३।। जह कच्छुल्लो कच्छु कंडुयमाणो दुहं मुणइ सोक्खं । मोहाउरा मणुस्सा तह कामदुहं सुहं बिंति ॥४०४।। जाणंति अणुभवंति य जम्मजरामरणसंभवे दुक्खे । न य विसएसु विरज्जंति गोयमा ! दुग्गइगमणपत्थिए जीवे ॥४०५।। सव्वगहाणं पभवो महागहो सव्वदोसपायट्टी । कामग्गहोदुरप्पाजेणऽभिभूयंजगंसव्वंतस्स वसंजे गयापाणी।४०६। जाणंति जहा भोगिड्ढिसंपया सव्वमेव धम्मफलं । तहवि दढमूढहियए पावं काऊण दोग्गई जंति ॥४०७॥ वच्चइ खणेण जीवो पित्तानिलसिंभधाउखोभेहिं । उज्जमह मा विसीयह तरतमजोगो इमो दुलहो ॥४०८।।
___ आपीतं स्तनक्षीरमिति । २. पशुयोन्यां मेषीयोन्यां वा तथा 'अबलाजोगीए' इत्यपि
पाठान्तरमिति ।